SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १४८ અભિનવ લઘુપ્રક્રિયા man श्व. ऐष्यः भ. सुथ इत: आ. अधीयात् अधीयास्ताम् अधीयासुः अधीयाः अधीधास्तम् अधीयास्त अधीयासम् अधीयास्व अधीयास्म । अध्येता अध्येतारौ अध्येतारः । अध्येतासि अध्येतास्थः अध्येतास्थ अध्येतास्मि अध्येतास्वः अध्येतास्मः । अध्येष्यति अध्येष्यतः अध्यष्यन्ति अध्येष्यसि अध्येष्यथ: अध्येष्यथ अध्येष्यामि अध्येष्यावः अध्येष्यामः । क्रि. अध्यष्यत् अध्योष्यताम् अध्यष्यन् अध्यैष्यः अध्यष्यतम् अध्ौष्यत अटो पम् अध्ौष्पाव अध्यौप्याम । 1075 इण्क् [इ] गतो. rg. व. एति यन्ति एषि इथ: इथ एमि इव: इमः । स. इथात् इयाताम् इयुः इयाः इयातम् इयात इयाम् इयाव इथाम । . प. एतु/इतात् , इताम् यन्तु इहि इतात्, इतम् इत अयानि अयाव अयाम । ऐताम् आयन् ऐतम् आयम् ऐम । अगात् अगाताम् अगुः अगाः अगातम् अगात अगाम् अगाव अगाम । प. इयाय ईयतुः ईयः इययिथ/इयेथ, ईयथुः इयाय इयय, ईयिव इपिम । आ ईयातू ईयास्ताम् ईयासुः ईया: ईयास्तम् ईयास्त ईयासम् ईयास्व ईयास्म । श्व. एता एतारौ एकार: एतासि एतास्थः एतास्थ एतास्मि एतास्वः एतारमः । | भ. एष्यति एल्थतः एष्यन्ति एष्यसि एज्यथः एष्यथ एष्यामि एण्यावः एष्यामः । क्रि. ऐष्यत् ऐष्यताम ऐध्यन् ऐष्यतम् ऐयत ऐष्यम् ऐष्याव ऐण्याम । 1078 पुक [सु] प्रसौश्चय योः समता यावी, रामोगरवा. व. सौति सुतः सुवन्ति सौषि सुथः सौमि सुवः सुमः । सुयात् सुयाताम् सुया: सुयातम् सुयात सुधाम् सुगाव सुयाम । सौतु/सुतात् सुताम् सुबन्तु मुहि/सुतात् सुतम् सुत सवानि सवाव सवाम ! ह्य. असौत् असूताम् असुवन् असो असुतम् असुत असवम् असुव असुम असावीत् असाविष्टाम् असाविषुः असावीः असाविष्टम् असाविष्ट असाविषम् असाविष्व असाविष्म । सुषाव सुषुवतुः सुषविथ/सुपोथ, सुषुवथु: सुषुव सुषाव/सुषव, सुषुविव सुषुविम । आ. सूयात् सूयास्ताम् सूयाः सूयास्तम् सूधास्त सूयासम् सूयास्व सूयारम । श्व. साता सोतारो सातासि सोतास्थः सोतास्थ सातास्मि सोतास्वः सोतास्मः । भ सोष्यति साष्यतः सोष्यन्ति सोष्यसि सोप्याथः सोष्यामि सोण्यावः सोष्यामः । क्रि. असेाध्यात् असोध्यतामू असेोष्याः असोष्यतम् असोष्यात असाष्याम् असोष्याव असोष्याम ॥ ऐत् ऐ: सुषुवुः ऐव सूयासुः सातारः सोष्यथ असाष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy