SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ધાતુ કાવી अ. अदासीत् अदासीः प. श्व. आ. दायात् दायाः दायासम् भ. स. प. अदातिषम् ह्य दो ददिथ / ददाथ ददी व रूपाति ख्यासि ख्यामि अ. प. दाता दावासि दातास्मि दास्पति दास्यसि दाश्यामि अदासिष्टाम् अदासिषुः अदासिष्टम् अदासिष्ट अदासिष्य अदासिम | अदास्यताम् अदास्यन् क्रि. अदास्यत् अदास्यः अदास्यतम् अदास्यत अदास्यम् अदास्याव अदास्थाम ॥ 1071 ख्यां [ख्या ] प्रकथने. प्रसिध्ध यु. रूपान्ति ख्याथ ख्यामः । अख्यात् अख्याः अख्याम् ददतुः ददथुः ददिव दायास्ताम् दापास्तम् दायास्व दातारी दातास्थः दावारूपा Jain Education International दास्यतः दारुवस्थः दास्याव: ख्यातः ख्याथः ख्यावः ख्यायात् ख्यायः ख्यायाम् स्यात् / ख्यातात् रूपाताम् रूपहि/ ख्यातात् रूपात्म् ख्यानि ख्याव ख्यायाताम् ख्यायातम् ख्यायाव अख्याताम् अख्यतम् अख्याव ददुः दद ददिम | अखत् अख्यः अम् चख्यौ चतुः चरिपथ / चपाथ काथुः चौ चखिपव दायासुः दायास्त दायास्म | दातारः दातास्थ दातास्मः दान्ति दास्वस्थ दास्यामः । ख्यायुः ख्यायात ख्यायाम | ख्यान्तु ख्यात ख्याम । अल्पान / अख्युः, अख्यात अख्याम । अख्यताम् अरुपन अरूपम् अख्यत अख्यान अख्याम । चख्यु चख्य चखियम । आ. ख्यात् ख्येयाः श्व. भ. क्रि. व. स. प. अ पेपासम् a. ख्यायात् रूपाया: ख्यायासम रूपास्यति ख्यास्यति ख्यास्यामि ख्याता रुमतारी ख्यातासि ख्यातास्थः ख्यातास्मि ख्यातास्वः अख्यास्यत् अख्यास्यः अरुणास्यम् ख्येयास्ताम् रूपेयासुः ख्येयास्तम् रूपेवास्त संदेयास्व अधीयात् अभीया: अधीगाम् ह्य. अध्येतू अध्यैः अध्यायम् अध्यगात् अध्यगाः अध्यगाम् ख्यायास्ताम् पायास्तम् ख्यायास्व अन्येति / अधीतः अधियन्ति अध्येषि अध्येम For Private & Personal Use Only ख्यातारः ख्यातास्थ ख्यातास्मः । ख्यास्यतः ख्यास्यन्ति ख्यास्यथः ख्यास्यथ ख्यास्यावः ख्यास्यामः । 1074 इंकू [इ] स्मरणे या २. इडिकावधिनैव प्रयुज्येतें अल्पास्वताम् अख्यास्यन्ति अख्यास्यतम् अख्यास्यत अख्यास्याव अधीथः अवीचः अध्येतु / अचीतात् अधीताम् अधीतम् अधीहि / अनीता अध्ययानि अध्ययाव अधीयाताम् अधीयातम् अवीयाव १८७ रुपेयास्म । ख्यायासुः ख्यायास्त ख्यायारम | अभ्यगाताम् अध्यगातम् अध्यगाव अधीयाय अधीयतुः अभीदेश / अधीरथ अधीरः अधयाय / अधीय अधीयिव अख्यास्याम || अधीयन्ति अभीष अधीमः अवीयुः अधीयात अवीगाम । अध्येता अध्ययन / अध्यायन अध्यतम् अध्येत अध्यव अच्येम | अधियन्तु अधीयन्तु अधीत अध्ययाम । अध्यगुः अध्यगात अध्यगाम । अघीयुः अभीय अधीयिम | www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy