SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ૨૧ અભિનવ લઘુપ્રક્રિયા मम् आ. तुष्यात् तुष्यास्ताम् तुष्यासुः भ. असिष्यति असिष्यतः असिष्यन्ति तुष्या: तुष्यास्तम् तुष्यास्त असिष्यसि असिष्यथ: असिष्यथ तुष्यासम् तुष्यास्व तुष्यास्म । असिष्यामि असिष्याव: असिष्यामः । तोष्टा तोष्टारो तोष्टारः क्रि. आसिष्यत् आसिष्यताम् आसिष्यनू तोटासि तोष्टास्थः तोष्टास्थ आसिष्यः आसिष्यतम् आसिष्यत तोष्टास्मि तोष्टास्वः तोष्टास्मः । आसिष्याम आसिष्याव आसिष्याम । म. ताश्यति तोश्यत: तोश्यन्ति | 1230 शमूच् [शम् ] उपशमे. शांत . तोक्यसि तोक्यथा तोश्यथ शाम्यान शाम्यतः शाम्यन्ति तोश्यामि तोश्यावः तोक्ष्यामः। शाम्यसे शाम्यथः शाम्याथ क्रि. अताक्ष्यत् अतोश्यताम् अतोक्ष्यन् शाम्यामि शाम्यावः शाम्यामः । अतोक्ष्यः अतोश्यतम् अतक्ष्यित शाम्योत् शाम्येताम् शाम्येयुः अतोक्ष्यम् अतोक्ष्याव अतोक्ष्याम ।। शाम्ये: शाम्येतम् शाम्येत 1221 असून् [अस्.] क्षेपणे. ३ . शाम्येयम् शाम्योव शाम्ोम । अस्यति अस्यतः अस्यन्ति शाम्यतु/शाम्य तात् शाम्यताम् शाम्यान्तु अस्यसि अस्यथ: अस्यथ शाम्य , शाम्यतम् शाम्यत अस्यामि अस्यावा अस्यामः । शाम्यनि शाम्याव शाम्याम । स. अस्येत् अस्येताम् अस्येयुः अशाम्यात् अशाम्यताम् अशाम्यन् अस्येः अस्येतम् अस्येत अशाम्यः अशाम्यतम् अशाम्यत अस्येयम् अस्येव अस्येम । अशाम्यम् अशाम्याव अशाम्याम । अस्यतु /अस्यतात् अस्यताम् अस्यन्तु अशमत् अशमताम् अशमन् अस्य/अस्यतात् अस्यतम् अस्थत अशमः अशमतम् अशमत अस्यानि अस्याव अस्याम । अशमम् अशमाव अशमाम । आस्यत् आस्यताम् आस्यन् शेमतुः शेमुः आस्यः आस्थतम् आस्यत शेमिथ शेमथुः आस्यम् आस्याव आस्याम। शशाम/शशम शेमिव शेमिम । आस्थत् आस्थताम् आस्थन् भा. शम्यात् शम्यास्ताम् शम्यासुः आस्थः आस्थतम् आस्थत शम्याः शम्यास्तम् शम्यास्त आस्थम आस्थाव आस्थाम। शम्ययासम् शम्यास्व शम्यास्म । आस आसतुः आसुः शमिता शमितारौ शमितारः आसिथ आसथुः आस शमितासि शमितास्थ: शमितास्थ आसिव आसिम । शमितास्मि शमितास्वः शमितास्मः । अस्थास्ताम् अस्यासुः शमिष्यति হামিন: शमिष्यन्ति अस्याः अस्यास्तम् अस्यास्त शमिष्यसि शमिष्यथ: शमिष्याथ अस्यासम् अस्यास्व अस्यास्म । शमिष्या मे शमिष्याव: शमिष्यामः । असिता असिगरी असितारः अशमिष्यत् अशमिष्यताम् अशमिष्टान् असितासि असितास्थ: असितास्थ अशमिष्यः अशमिष्यतम् अशमिष्यत असितास्मि असितास्वः असितास्मः । । अशमिष्याम् अशमिष्याव अशमिष्याम । अ. आस अस्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy