SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી आ. नश्यात् नश्या: भ. क्रि. व. * 8. प. नश्यासम् नशिता नशिता सि नशितास्मि नेष्टा El. नेष्टा सि नेष्टास्मि नशिष्यति नशिष्यसि नशिष्यामि नङ्गक्ष्यति नय नड्रक्ष्यामि अनशिष्यत् अनशिष्यः अन शिष्यम् अनइत् अनड् क्ष्यः अनइ.क्ष्यम् श्लिष्यति श्लिष्यसि श्लिष्यामि श्लिष्येत् श्लिष्येः श्लिष्येयम् अश्लिष्यत् अश्लिष्यः अश्लिष्यम् नश्वास्ताम् नश्यास्तम् नश्यास्व नशितारौ नशितास्थः नशितास्वः नेष्टारौ भ्रम अचिक्षत् अश्लिक्ष: अश्लिश्चम् नेष्टास्थ: नेष्टास्वः Jain Education International नशिष्यतः नशिष्यथः न शिष्याव: 1210 श्लिच् [श्लिम् ] आलिङ्गने. लें. लिप्यत: श्लिष्यथः शिव: अनङ् क्ष्यताम् अनड् क्ष्यतम् अनड् क्ष्याव श्लिष्यतु / श्लिष्यतात् श्लिष्यताम् श्लिष्य / श्लिष्यतात् श्लिष्यतम् मिष्याणि लिप्याव नडूक्ष्यथः नङ्रक्ष्यन्ति नक्ष्यथः नङ्क्ष्यथ नद्रक्ष्यावः नङ्-क्ष्यामः । नश्यासुः नमास्त निश्यास्म । नशितार:, नशितास्थ नशितास्मः । नेष्टारः अनशिष्यताम् अनशिष्यन् अनशिष्यतम् अनशिष्यत अनशिष्याव अनशिष्याम । लिम् लिये तम् श्लिष्येव नेष्टास्थ नेष्टास्मः । नशिष्यन्ति नशिष्यथ नशिष्यामः । अक्षताम् अश्लिख़तम् अश्लिलाव अनयन् अनडू-क्ष्यत अनडू · क्ष्याम । श्लिष्यन्ति श्लिष्यथ लिष्यामः । श्लिष्येयुः श्लिष्येत लियम | श्लिष्यन्तु श्लिष्यत श्लिष्याम । अलिप्यताम् अश्लिष्यन् अश्लिष्यतम् अलिप्यत अश्लिष्याव अश्लियाम । अश्लिक्ष अक्षित अश्लिक्षाम | प. आ. श्लिष्यात् श्लिष्याः श्लिष्यासम् श्र. भ. स. क्रि. अश्लेक्ष्यत् अश्लेक्ष्य: अलेक्ष्यम् प. अश्लिषत् अश्लिषः अश्लिम् शिश्लोष शिश्लेषिथ शिश्लेष ह्य. अ. भलेष्टा श्लेष्टासि श्लेष्टास्मि प. श्लेक्ष्यति श्लेक्ष्यसि श्लक्ष्णमि तुष्येत् तुष्ये: तुम् तुव्यतु / तुष्यतात् तुष्य / तुष्याणि अतुष्यत् अतुष्यः अतुष्यम् अतुषत् अतुषः " अतुषम् तुतोष तुतोषिथ तुतोष अश्लिषताम् अश्लिषतम् अश्लिषाव For Private & Personal Use Only शिश्लिषतुः शिश्लिषथुः शिलिषिव 1213 g (3) get, gfe: mia:. ya ug. घ. तुष्यति तुष्यन्ति तुष्यसि तुष्यामि श्लिष्यास्ताम् श्लिष्यास्तम् लियाव श्लेष्टारौ श्लेष्टास्थः श्लेष्टास्व श्लेक्ष्यतः xलेक्ष्यथः श्लेक्ष्यावः अलेक्ष्यताम् अश्लेक्ष्यतम् अश्लेक्ष्याव तुष्यतः तुष्पथः तुष्यावः तुष्येताम् तुष्यतम् तुष्येव तुष्यताम् तुष्यतम् तुष्याव अतुष्यताम् अनुष्यतम् अतुष्याव अनुषताम् अतुषतम् अतुषाव तुलुषतुः तुतुषथुः तुतुषि अश्लिषन् अश्लिषत अश्लिषाम ! ૨૩૧ शिलिषुः शिश्लिष शिश्चिषिम । श्लिष्यासुः श्लिष्यास्त श्लिष्यास्म । श्लेष्टारः श्लेष्टास्थ श्लेष्टास्मः । श्लेक्ष्यन्ति 'श्लेश्यथ xलेक्ष्यामः । अलेक्ष्यन् अश्लेक्ष्यत अश्लेक्ष्याम | तुष्यथ तुष्यामः । तुष्येयुः तुष्येत तुष्येम | तुष्यन्तु तुष्यत तुष्याम । 1 अतुष्यन् अतुष्यत अतुष्याम । अतुषन् अतुषत अनुषाम | तुतुषुः तुतुष तुतुषिम 4 www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy