SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ધાતુ અપાવલી २०७ । भ. सबिष्यते सविष्यते सविष्यन्ते सविष्यसे सविष्येथे सविष्यध्वे सविष्ये सविष्यावहे सविष्यामहे । सोष्यते सोध्येते सोध्यन्ते सोध्यसे सोयेथे सेोष्यध्वे साष्ये सोष्यावहे सेोष्यावहे । क्रि. असविष्यत अपविष्येताम् असविष्यन्त । असविष्यथाः असविष्येथाम् अविष्यध्वम् असविष्ये असविष्यावहि असविष्यामहि । असोष्यत असोध्येताम् असोष्यन्त असोष्यथाः असाष्येथाम् असष्य वम् असेध्ये असे;ष्यावहि असोष्यामहि । ईडितासे ईडिताहे ईडिष्यते ईडिष्यसे ईडिये ऐडियत ऐडिष्येथा; ऐडिष्ये ईडितासाथे ईडितास्वहे ईडिध्येते ईडिष्येथे ईडिष्यावहे ऐडिध्येताम् ऐडिष्येथाम् ऐडिष्यावहि ईडिताध्वे ईडितास्महे । ईडिष्यन्ते ईडिष्यध्वे ईडिष्यामहे । ऐडिष्यन्त ऐडिष्यध्वम् ऐडिष्यामहि । क्रि. ऐप 1114 ईडिक् [ईड्] स्तुतौ. २तुति ४२वी. ईडाते ईडिपे ईडाथे ईडिवे ईड्वहे ईमहे । ईडीत ईडीयाताम् ईडीरन् ईडीथाः ईडीयाथामू ईडीयम् ईडीय ईडीवहि ईडीमहि । ईट्टाम् ईडाताम् ईडताम् ईडिव ईडाथाम् ईडि ध्वम् ईडावहै ईडामहै । ऐडाताम् ऐडत ऐट्ठाः ऐडाथाम् ऐड्ढवम् ऐडिषि ऐड्वहि ऐड्महि । अ. ऐडिट ऐ डेषाताम् ऐडिषत ऐडिष्ठाः ऐडिषाथाम् ऐडिड्ढवम् 'चम् ऐडिषि ऐडिष्यहि ऐडिष्महि । ईडाञ्चक्रे ईडाञ्चक्राते ईडाञ्चक्रिरे ईडाञ्चकृषे ईडाञ्चक्राथे ईडाञ्चकृर्वे ईडाउनके ईडाच्चकवहे ईडाञ्चकमहे । ईडाम्बभूव । ईडामास । आ. ईडिषीष्ट ईडिषी शस्ताम् ईडिवीरन् ईडिपीठा: ईडिषीयास्थाम् ईडिपीध्वम् ईडिलीप ईडिषीवहि ईडिषीमहि । श्व. ईडिता इडितारी ईडितारः 1116 ईशिक् [ईश) ऐश्चर्य भोगवी व. ईष्टे ईशाते ईशते ईशिषे ईशाथे ईशिवे ईश्महे । | स. ईशीत ईशीयाताम ईशीरन् ईशीथाः ईशीयाथाम् ईशीध्वम् ईशीय ईशीवहि ईशीमहि । ईष्टाम् ईशाताम् ईशताम् ईशिष्व ईशाथाम् इशिवम् इशावहैं ईशामहै । ऐशाताम् ऐशत ऐष्ठाः ऐशाथाम् ऐड्व म् ऐशि ऐश्वहि ऐश्महि अ. ऐशिष्ट ऐशिषाताम् ऐशिषत ऐशिष्ठाः ऐशिषाथाम् ऐशिड्ढ़वम्-ध्वम् ऐशिषि ऐशिष्यहि ऐशिष्महि । ईशाञ्चके ईशाञ्चक्राते ईशाञ्चक्रिरे ईशाञ्चकृषे ईशाञ्चकाथे ईशाञ्चकृदधे ईशाञ्चक्र ईशाञ्चकुवहे ईशाञ्चकमहे । ईशाम्बभूव । ईशामास । आ. इशिषीष्ट ईशिषीयास्तसम् ईशिषीरन् ईशिषीष्ठाः ईशिषीयास्थाम् ईशिषीध्वम् ईशिषीय ईशिषीवहि ईशिषीमहि । ईशिता ईशितारी ईशितारः ईशितासे ईशितासाथे ईशिताध्वे ईशिताहे इशिताम्वहे ईशितास्महे । ईशिष्यते ईशिष्येते ईशिष्यन्ते । ईशिष्यसे ईशिष्येथे ईशिष्यवे ईशिष्ये ईशिष्यावहे ईशिष्यामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy