SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવલી २६३ 4. छेत्स्यति छेत्स्यतः छेत्स्यन्ति । 1486 भोप [भञ्ज् ] आमद ने. Hing, छेत्स्यसि छेत्स्यथा छेत्स्य थ વાળી નાખવું, छेत्स्यामि छेत्स्यायः छेत्स्यामः। व. भनक्ति भड्क्तः भञ्जन्ति अच्छेत्स्वत् अच्छेत्स्यताम् अच्छेत्स्यनू भनक्षि भइ-क्थ: भड्-क्थ अच्छेत्स्यः अच्छेत्स्यतम् __ अच्छेत्स्यत भनज्मि भवः भर्तमः। अच्छेत्स्यम् अच्छेत्स्याव अच्छेत्स्याम । भञ्ज्या भज्याताम् भञ्ज्युः छिन्ते छिन्दाते छिन्दते भञ्ज्याः भञ्ज्यातम भञ्ज्यत छिन्त्से छिन्दाथे छिन्वे भञ्ज्याम् भञ्ज्याव भञ्ज्याम । छिन्दे छिन्द्वहे छिन्द्महे भनक्तु/भड्.क्तात् भड्-ताम् भजन्तु छिन्दीत छिन्दीयाताम् छिन्दीरन् भइ-ग्धि/ भडूक्तम् भक्त छिन्दीथाः छिन्दीयाथाम् छिन्दीध्वम् भन जानि भनजाव भनजाम । छिन्दीय छिन्दीवहि छिन्दीमहि । अभनक् अभड्क्ताम् अभञ्जन् छिन्ताम् छिन्दाताम् छिन्दन्ताम् अभनक अभड्क्त म् अभइक्त छिन्त्स्व छिन्दाथाम् छिन्द्वम् अभनजम् अभव अभज्म । छिनदै छिनदावहै छिनदामहै । अभाड्-क्षीत् अभाड्क्ताम् अभाड्-क्षुः अच्छिन्त्त अच्छिन्दाताम् अच्छिन्दत अभाइ-क्षीः अभाड्क्त म् ___ अभाड्-क्त मच्छिन्दाथाम् अच्छिन्द्वम् अभाइ-क्षम् अभाड्:क्ष्व अभाइ-क्ष्म । अच्छिन्द अच्छिन्दहि अच्छिन्महि । बभञ्ज बभजतु: बमजुः म. अच्छित्त बभञ्जः अच्छित्साताम् अच्छित्सत वभजिथ/बभइ-क्थ भञ्जथुः बभंज बभजिव बभजिम । अच्छित्थाः अच्छित्साथाम् अच्छिद्ध्वम्-दृद्ध्वम् अच्छित्सि अच्छित्स्वहि अच्छित्स्महि । आ. भज्यास्ताम् भज्यासुः भज्या : भज्यास्तम् भज्यास्त प. चिच्छिदे चिच्छिदाते चिच्छिदिरे भज्यासम मज्जास्व भज्यास्म । चिच्छिविषे चिच्छिदाथे चिच्छिदिवे चिच्छिदे चिच्छिदिवहे भक्तारौ चिच्छि दमहे ।। भक्ता भइ-क्तारः भइ-क्तासि भडूक्तास्थः भइ-क्तास्थ आ. छित्सीष्ट छित्सीयास्ताम् छित्सीरन् भइ-क्तास्मि भक्तास्वः भइ-क्तास्मः । छित्सीष्ठाः छित्सीयास्थाम् छित्सी ध्वम् भक्ष्यति भक्ष्यतः भक्ष्यन्ति छित्सीय छित्सीवहि छित्सीमहि । भक्ष्यसि भक्ष्यथ: भक्ष्यथ व. छेत्ता छेत्तारी छेत्तारः भक्ष्यामि भक्ष्याव: भक्ष्यामः । छेत्तासे छेत्तासाये छेत्तावे अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन् छेत्ताहे छेत्तास्वहे छेत्तास्महे । अभक्ष्यः अभक्ष्यतम अभश्यत छेत्स्य ते छेत्स्योते छेत्स्यन्ते अभक्ष्यम् अभक्ष्याव अभक्ष्याम । छेत्स्यसे छेत्स्येथे छेत्स्यवे 1487 भुजंप [भुज् ] पालना-ऽभ्यवहारयोः। छेत्स्ये छत्स्यावहे छेत्स्यामहे । अभ्यवहारो भोजनम. पालनj, पा. क्रि. अच्छेत्स्यत अच्छेत्स्येताम् अच्छेत्स्यन्त | व. भुनक्ति भुक्तः अच्छेत्स्यथाः अच्छेत्स्येथाम अच्छेत्स्यध्वम भुनक्षि भुक्थः भुक्थ अच्छे स्ये अच्छेत्स्यावहि अच्छेत्स्यामहि । भुनजिम भुवः भुज्मः । भज्यात् - - भुञ्जन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy