SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६२ q. आ. युज्वात् युज्याः युज्यासम् योक्ता योक्ता सि योक्तास्मि श्व. भ. क्रि. अयोक्ष्यत् अयोक्ष्यः स. व. युङ्क्ते क्षे युजे प योज युयोजिथ योज घ. મ योक्ष्यति यक्ष्यसि योक्ष्यामि २. म् युञ्जीत युञ्जीथा! युञ्जीव युक्ताम् युङ्क्ष्व युनजै अयुक अयुक्थाः अयुजि अयुक्त अयुक्थाः अयुक्षि युयुजे युयुजिथ युयुजे भा. युक्षीट युक्षीष्ठाः युक्षीय Jain Education International युयुजतुः युयुजथुः युयुजिब युज्यास्ताम् युज्यास्तम् युज्यास्व योक्तारौ योक्तास्थः योक्तास्वः योक्ष्यतः योदयथः योक्ष्यावः यक्ष्यताम् अयोदयम् अयोक्ष्याव युञ्जते युञ्जाथे युव युयुजुः युयुज युयुजिम । युज्यासुः युज्यास्त युज्यास्म | योक्तारः योक्तास्थ योक्तास्मः । यक्ष्यन्ति योक्ष्यथ यक्ष्यामः । अयोदयन् अयोक्ष्यत अयोक्ष्याम | युयुजाते युयुजाथे युयुजिव युञ्जते युड्रग्वे महे । जीता युञ्जीयाथाम् युञ्जीध्वम् युञ्जीरन् युञ्जीह म युखानाम युञ्जनाम् युञ्जाथाम् युइग्ध्वम् जाव युनजामहै। अयुजाता अयुञ्जत अयुञ्जाथाम अयुजहि अयुइग्ध्वम् अयुमहि । अयुश्चानाम् अयुक्षत अयुक्षाथाम् अयुग्ध्वम्-ग्ड़्दवम् युव युक्ष्महि 1 युयुजिरें युयुजिध्वे महे । युक्षीस्ताम् युक्षीरन् युक्षीयास्तम् युक्षीध्वम् युक्षी हि युक्षीमहि । ४. भ. क्रि. अयोक्ष्यत अयोध्यथा: अयोक्ष्ये व स. प. घ. योक्ता योक्तासे योक्ता योक्ष्यते योक्ष्यसे योक्ष्ये २. 1478 छिपी [ छिद् ] 'धीकरणे, अद्वैधस्य पृथक्त्वे. विलांत २५, टुकुडावा, छे. छिनत्ति छिन्दन्ति छिनत्सि छिनद्मि ४. छिन्द्यात् छिन्द्या: छिन्द्याम् छिन्तु / छिन्तात् छिन्द्धि छिनदानि अ. अच्छित् अच्छिदः अच्छे चिच्छेद चिच्छेदिथ चिच्छेद आ. छियात् छिया: छियासम् छेता छेत्तासि छेतास्मि अच्छिदम् अच्छेःसत् अच्छैःसीः योक्तारौ योक्तासाथे योक्ताव " For Private & Personal Use Only योक्ष्येते यो येथे योक्ष्याव અભિનવ લઘુપ્રક્રિયા योक्तारः योक्ताध्वे योक्तास्महे । यक्ष्ताम् अयोक्ष्येथाम् अयोक्ष्यावहि अछिनत् अच्छितः / भच्छिन्न् अच्छिन्तम् अच्छिनदम् अच्छिन्द्र छिन्तः छिन्त्थ: छिन्द्रः छिन्द्याताम् छिन्द्यातम् छिन्द्याव छिन्ताम् छिन्त छिनदाव अच्छिदताम् अच्छिदतम् योक्ष्यन्ते योक्ष्यध्वे योक्ष्यामहे । अच्छिदाव अच्छेताम् अच्छेत्तम् अच्छे स्व चिच्छिदतुः चिच्छिदथुः चिच्छिदिव अयोक्ष्यन्त अयोयध्वम् अयोक्ष्यामहि । छियास्ताम् छिद्यास्तम् छियास्व छेतारौ छेत्तास्थः छेत्तास्वः अच्छिन्ताम् अच्छिन्दन् छिन्त्थ जिन्द्म: । छिन्धुः छिन्द्यात छिन्द्याम | छिन्दन्तु छिन्त छिदाम | अच्छिन्त अच्छिन्द्म । अच्छिन् अच्छिदत अच्छदाम | अच्छेत्सुः अच्छेत अच्छेत्स्म । चिच्छिदुः चिच्छिद चिच्छिदेम छिद्यासुः छियास्त छिद्यः स्म । छेत्तारः छेत्तः स्थ छेत्तास्मः । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy