SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવવી अरुणत् अरुन्द्वाम् अरुण: / अरुणत् अरुन्द्धम् अरुणघम् अरुन्ध्व म. अ. प. ४. आ. रुध्यात् रुध्याः रुध्यासम् भ. व. स. अरुघत् अरुधः अरुघम् अरौत्सीत् अरौत्सी: अरौत्सम् १. रुरोध रुरे।धिथ रुरोध क्रि. अत्स्यत् अरात्स्यः अरात्स्यम् ह्य. रेद्धा रेद्धासि रेद्धा स्मि रात्स्यति रात्स्यसि रात्स्यामि रुन्द्धे रुन्त्से रुन्धे रुन्धीत रुन्धीथाः रुन्धीय रुन्द्वाम् रुन्त्स्व रुणधै अरुन्द्ध अरुन्धाः अरुन्धि Jain Education International अरुघताम् अरुघतम् अरुधाव अद्धाम् अरौद्धम् अरौत्स्व रुरुधतुः रुरुधथुः रुरुधिव रुध्यास्ताम् रुध्यास्तम् रुध्यास्व रोद्धारौ राद्धास्थ: दास्वः रात्स्यतः रात्स्यथः रात्स्याव: अत्स्यतात् अरेत्स्यतम् अत्स्याव रुन्धाते रुन्धाथे रुन्धीयाताम् रुन्धीयाथाम् रुन्धी वहि रुन्धाताम् रुन्धाथाम् रुघाव है अरुन्द्वाताम् अरुन्धाथाम् अरुन्धहि अरुन्द्वन् अरुन्द्ध अरुन्ध्म | अरुघन् अरुघत अरुधाम । अरौत्सुः भरौद भरौत्स्म । रुरुधुः रुरुध रुरुधि । रुध्यासुः रुध्यास्त रुध्यास्म । शद्वार: राद्धास्थ राद्धास्मः । रात्स्यन्ति रात्स्यथ रात्स्यामः । अत्यन् अत्स्यत अत्स्याम | रुन्धते रुन्ध्वे रुन्ध्महे । रुन्धीरन् रुन्धीध्वम् धीमहि । रुन्धताम् रुन्ध्वम् रुधाम | अरुन्धत अरुन्द्ध्वम् भ. अरुद्ध प. . भा. रुत्सीष्ट भ. अरुद्धाः अरुत्सि स. रुरुधे रुरुधिषे रुरुधे प. મ रुत्सीष्ठाः रुत्सीय क्रि. अत्स्यत रोद्धा रेखा से वाहे रात्स्यते रात्स्यसे रात्स्ये युज्धात् युञ्ज्याः युञ्ज्याम् अरुत्साताम् अरुत्सत अरुत्साथाम् अरुत्स्वहि अरेरात्स्येताम् अरात्स्यथः अरोत्स्येथाम् अरेरात्स्ये अत्याव अयुनक् अयुनक् अयुनजम् अयुजत् अयुजः अयुजम् अयौक्षीत् अयौक्षीः अयौक्षम् रुरुधाते रुरुधा रुरुधव For Private & Personal Use Only रुत्सीयास्ताम् रुत्सीयास्थाम् arita fe राद्वारौ रेद्धासा द्धास्व י रात्स्येते रात्स्येथे त्याव युनक्तु / युक्तात् युङग्ध / युनजानि 1476 g [ga] . msg. व. युनक्ति युनक्षि युनज्मि युडू क्त युड्रक्थः युज्वः युङ्क्ताम् युक्तम् युनजाव अयुइ·क्ताम् अयुङ्क्तम् अयुजव अरुद्ध्वम्-द्ध्वम् अस्महि । अयुजताम् अयुजतम् अयुजाव अक्ताम् अकम् अयो રા रुरुधिरे रुरुधिध्वे रुरुधमहे । रुत्सीरन् रुत्सीध्वम् रुत्सीमहि । रोद्धारा रेद्धाध्वे द्वास्महे | त्स्यन्ते त्स्यध्वे त्यामहे । अत्स्यन्त अरेरात्स्यध्वम् अरे त्यामहि । युज्याताम् युञ्ज्युः युञ्ज्यातम् युञ्ज्यात युञ्ज्याव युज्ज्याम । युञ्जन्ति युड्रक्थ युञ्ज्मः । युज्यु: युडू -क्त युनजाम । अयुजन् अयुङ्क्त अयुज्म । अयुजन् अयुजत अयुजाम । अक्षुः अयोक्त अयक्ष्म । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy