SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जुषावहै लज्जै जुजुषे २१. અભિનવ લઘુપ્રક્રિયા 1470 ओलस्जै [ लज्ज् ] ब्रीडे. शरमायुः । स. जुषेत जुषेयाताम् जुषरेन् लज्जते लज्जेते लज्जन्ते जुषेथाः जुषेयाथाम् जुषेश्वम् लज्जसे लज्जेथे जुषेमहि । लज्जवे जुषेय जुषेवहि लज्ने लज्मावहे जुषताम् लज्जामहे । जुषेताम् जुषन्ताम् जुषस्व जुषेथाम् जुषश्वम् लज्जेत लज्जेताम् लज्जेरन् जुषामहै। लज्जेथाः लज्जेयाथाम् लज्जेध्वम् लज्जेय लज्जेवहि अजुषन्त लज्जेमहि । अजुषत अजुषेताम् अजुषथाः अजुषेथाम् अजुणध्वम् लज्जताम् लज्जेताम् लज्जन्ताम् अजुषे अजुगावहि अजुणामहि । लज्जस्व लज्जेथाम् लज्जध्वम् अजोषिष्ट अजोषिपाताम् अजोषिषत लज्जावहै लज्जामहै। अजोषिष्ठाः अजोषिषाथाम् अजोषिड्दवम्-श्वम् अलज्जत अलज्जेताम् अलज्जन्त अजोषिषि अजोषिष्वहिं अजोषिष्महि । अलज्जथा: अलज्जेथाम् अलज्जध्वम् जुजुषाते जुजुषिरे अलज्जे अलज्जावहि अलज्जामहि । जुजुणिते जुजुषाये जुजुषिध्वे अ. अलज्जिष्ट अलजिघाताम् अलज्जिषत जुजुषे जुजुषिवहे जुजुषिमहे । अलज्जष्ठाः अलज्जियाथाम् अलज्जिइत्रम्-ध्वम् | आ. जाणिष्टि जोषिषीयास्ताम् जोषिषीरनु अलज्जिणि अलज्जवहि अल जमहि । जोषिषीष्ठाः जोषिषीयास्थाम् जोगिषीध्वम् जोषिषीमहि जोषिषीय जोषिषीमहि । ललज्जे ललज्जाते ललज्जिरे ललज्जिषे ललज्जाथे ललज्जिवे जोषिता जोषितारो जोषितारः ललज्जे ललज्जिवहे ललज्जिमहे । जोणितासे जोषितासाथे जोगिताध्वे जोर्शितास्वहे जोणिताहे जोणितास्महे । आ. लज्जिगीष्ट लज्जिणीयास्ताम् लज्जितीरन् जोगिथ्यते जोणि येते जोषि यन्ते लजिगीष्ठाः लजिभीयास्थाम् लजिगीध्वम् जोषिष्यध्वे लज्जिशीय लजिनीवहि जमिथ्यसे जोणियेथे लजिधीमहि । जोषिश्ये जोषियावहे जोषि यामहे । श्व. लजिता लजिज्ञारी लजितारः अजोणिज्यत अजोषिध्येताम् अजोषिष्यन्त लजितासे लज्जितासाथे लज्जिताध्वे अजोषिष्यथा: अजोषिष्येथाम् अजोषिष्यध्वम् । लजिताहे लजितास्वहे लजितास्महे: । अजोषिष्ये अजोषिव्यावहि अजोषिष्यामहि । भ. लजिज़म्यते लज्जियेते लजिष्यन्ते लज्जिष्यसे लज्जियेथे लज्जिष्यध्वे अथ रुघादयः नविकरणा वर्णक्रमेण प्रदान्तेलज्जिष्ये लज्जियावहि लज्जियामहि । 1473 रुपी [रु ] आवरणे. आवरणं व्यापित्वम्, पित्त्वं रुधादित्वज्ञापनार्थम् . व्यापार यु. कि अलज्जियत अलज्जिष्येताम अलज्जिष्यन्त व. रुणद्धि रुन्धः/रुन्दः रुन्धति अलज्जियथाः अलज्जियेथाम् अलज्जियध्वम् रुणत्सि अलज्जिये अल जल्यावहि अलज्जियामहि । रुणमि रुन्ध्वः रुन्ध्मः । रुन्ध्याताम् 1472 जुषैते [जु] प्रीति-सेवनयोः प्रेम व स. सन्ध्यात् रुन्ध्याः रुन्ध्यातम् रुन्ध्यात सेवा १२वी. रुन्ध्याव रुन्ध्याम । जुषते जुषेते रुणझु/रुन्द्वात् रुन्ताम् रुन्धन्तु रुन्दि/ , रुन्द्धम् जुषामहे । रुगधानि रुणधाव रुणधाम । रुन्ध्याम् जुषन्ते जुषप्वे जुषसे जुषेथे जुषावहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy