SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી ૨૫૯ विजते स्व. वेष्टा वेष्टारौ वेष्टारः भ. एषिष्यति ... एषिष्यतः एषिष्यन्ति वेष्टासि वेष्टास्थः वेष्टास्थ एषिष्यसि एषिष्यथः एविष्यथ वेष्टास्मि वेष्टास्वः वेष्टास्मः । एषिष्यामि एषिष्यावः एषिष्यामः । वेश्यति वेक्ष्यतः वेक्ष्यन्ति क्रि. ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन् वेक्ष्यसि वेक्ष्यथ: वेक्ष्यथ ऐषिष्यः ऐषष्यतम् ऐ षष्यत वेक्ष्यामि वेक्ष्याव: वेक्ष्यामः । ऐ षष्यम ऐषिष्याव ऐणिष्याम । अवेक्ष्यत् अवेक्ष्यताम् अवेक्ष्यन् 1468 ओविति [विजू ] भय-चलनयो, अवेक्ष्यः अवेश्यतम् अवेक्ष्यत प्रायोणायमुत्पूर्व': ७२, Jr. अवेक्ष्यम् अवेश्याव अवेक्ष्याम । | व. विजेते विजन्ते विजसे विजेथे विजध्ये 1419 इपत् [इप्] इच्छायाम् -४२ . विजे विजावहे विजामहे । व. इच्छति इच्छन; स. विजेत विजे पाताम् विजेरन् इच्छसि इच्छथः इच्छथ विजेथाः विजेयाथाम् विजेध्वम् इच्छावः इच्छामः । विजेय विजेवहि विजेमहि । इच्छेत् इच्छेताम् इच्छेयुः । प. विजताम् विजेताम् विजन्ताम् इच्छे: इच्छेतम् इच्छेत विजस्व विजेथाम् विजध्वम् इच्छेपम् इच्छेव इच्छेम । विजावहै विजामहै। इच्छ7/इच्छतात् इच्छताम् इच्छन्तु अविजत अविजेताम् अविजन्त इच्छ , इच्छ तम् इच्छत अगिजथा: अभिजेथाम् अगिजाम् इच्छानि इच्छाव इच्छाम । अभिजे अभिजानाहि अगिजामहि । ऐच्छन् अविजिष्ट अविजिषाताम् अविजिषत ऐच्छ: ऐच्छत अविजिष्ठाः अविजिषाथाम् अविजिस्वम्-ध्वम् ऐच्छन् ऐच्छाव ऐच्छाम । अविजिषि अविजिष्वहि अविजिष्महि । भ. ऐषीत् ऐषिषुः विविजे विविजाते विविजिरे ऐषीः ऐषिष्टम् ऐषिष्ट विविजिषे विविजाये विविजध्वे ऐषिष्व ऐषिष्म । विविजे विविजिवहें विविजिमहे । प. इयेष विजिपीष्ट विजिषीयास्ताम् विजिषीरन् इयेषिथ ईषथुः विजिषीष्ठाः विजिषीयास्थाम् विजिषीध्वम् इयेष ईषिव ईषिम । विजिगीय विजिषीवहि विजिषीमहि । विजिता इण्यास्ताम् विजितारौ विजितारः आ. इष्यात् इष्यासुः विजितासाथे विजितासे विजिताध्वे इष्या इष्यास्तम् : इप्यास्त विजिताहे इण्यास्व विजितास्वहे विजितास्महे । इस्यासम् इण्यास्म । एष्टारौ विजिष्येते भ. विजिष्यते विजिष्यन्ते एष्टारः एष्टासि एष्टास्थः विजिष्यसे विजिष्यध्वे विजिष्येथे एष्टास्थ एष्टास्मि एष्टास्वः एष्टास्मः । विजिष्ये विजिष्यावहे विजिण्यामहे । एषिता एषितारी एषितारः क्रि. अधिजिष्यत अविजिष्येताम् अविजिष्यन्त एषिताति एपितास्थः एषितास्थ अभिजियथाः अविजियेथाम् अविजिष्यध्वम् एषितास्मि एपितास्व: एषितास्मः । । अरिजिष्ये अविजिष्यावहि अविजिष्यामहि । ऐच्छन् अ. ऐच्छताम् ऐच्छतम् ऐषिष्टाम् ऐषिप्रम् आ. एष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy