SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ૨૫૮ | भ. म.क्ष्यति मक्ष्यतः मक्ष्यन्ति मक्ष्यसि मङ्ख्यथः मङ्ख्यथ मक्ष्यामि मक्ष्याव: मङ्क्ष्यामः । क्रि. अम-क्ष्यत् अमङ्-क्ष्यताम् अमड्य न् अमड्-क्ष्यः अमड्-क्ष्यतम अमड्-क्ष्यत अम-क्ष्यम् अमक्ष्याव अमइक्ष्याम । स्पृशेः અભિનવ લઘુપ્રક્રિયા स्पर्टा स्पारौ स्पर्टारः स्पासि स्पष्टीस्थः स्पस्थि स्प स्मि स्पष्र्टास्वः स्पास्मः । भ. स्प्रक्ष्यति स्प्रक्ष्यतः स्प्रक्ष्यन्ति स्प्रक्ष्यसि स्प्रक्ष्यथः स्प्रक्ष्यथ स्प्रक्ष्यामि स्पक्ष्याव: स्प्रक्ष्यामः । स्पाति स्पर्शातः स्पर्शान्ति स्पासि स्पर्शाथ: स्पर्शाथ स्पयामि स्पावः स्पामः । क्रि. अस्प्रयत् अस्प्रक्ष्यताम् अस्पश्यनू अस्प्रक्ष्यः अस्प्रक्ष्यतम् अस्प्रक्ष्यत अस्प्रक्ष्यम् अस्प्रश्याव अस्पश्याम । अस्पीत् अस्पाताम् अस्पान् अस्पाः अस्पतम् अस्पात अस्पॉम् अस्पाव अस्पाम । 1415 विंशत् [विश] प्रशने म२ . व. विशति विशत: विशन्ति विशसि विशथ: विशथ विशामि विशावः विशामः विशेताम् विशेः विशेयम् विशेष विशेम । विशतु/विशतात् विशताम् विशन्तु विश/विशतात् विशतम् विशत विशानि विशाब विशाम । घ. अविशत् . अविशताम् अविशन् अविशः अविशतम् अविशत अविशम् अविशाव अविशाम । अविक्षत् अविक्षताम् अविक्षन् अविक्षः अविक्षतम अविक्षत अविक्षम् अविक्षाव अविक्षाम। विवेश विविशतुः विविशुः विवेशिथ विविशथुः विविश विवेश विविशिव विविशिम । आ. विश्यात् विश्यास्ताम् विश्यासुः विश्या: विश्यास्तम् विश्यास्त विश्वासम् विश्याव विश्यास्म । विशेत् विशेयुः विशेत 1412 स्पृशंत् [स्पृश् ] स्पर्श. म. व. स्पृशति स्पृशतः स्पृशन्ति स्पृश सि स्पृशथः स्पृशथ स्पृशामि स्पशावः स्पृशामः । स्पृशेत् स्पृशेताम स्पृशेयुः स्पृशेतम् स्पृशेत र प्रशेयम् स्पृशेव स्पृशेम । स्पृशतु/स्पृशतात् स्पृशताम् । स्पृशन्तु स्पृश " स्पृशतम् स्पृशत स्पृशामि स्पृशाव स्पशाम । अस्पृशत् अस्पृशताम् अस्पृशन् अस्पृशः अस्पृशतम् अस्पृशत अस्पशम् अस्पृशाव अस्पृशाम । अ. अस्पार्शीत् अस्पार्टाम् अस्पाक्षु: अस्गी : अस्पाष्टम् । अस्पाष्ट' अस्पाक्षम् अस्पाव अस्मार्म । अस्पाक्षीत् अस्प्राष्टाम् अस्पाक्षुः अस्पाक्षीः अस्माष्टम् अस्प्राष्ट अस्पाक्षम् अस्प्राश्व अस्माक्ष्म । अस्पृक्षत् अस्पृक्षताम् अस्पृक्षन् अस्पृक्षः अस्पूक्षतम् अस्पृक्षत अस्पृक्षम् अस्पृक्षाव अस्पृक्षाम । पस्पश' पस्पृशतु: पस्पृशुः पस्पर्शिय पस्पृशथुः पस्पश पस्पश पस्पृशिव पस्पशिम । आ. स्पृश्यात स्पृश्यास्ताम् स्पृश्यासुः स्पृश्याः स्पृश्यास्तम् स्पृश्यास्त स्पृश्शासम् स्पृश्यास्व स्पृश्यास्म । श्व. स्प्रष्टा स्प्रटारी स्पष्टारः स्टःसि स्प्रष्टास्थः स्प्रष्टास्थ स्प्रष्टास्मि स्रष्टास्वः स्प्रष्टास्मः। विशेतम् अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy