SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવલી ૨૫૭ अप्राक्षुः अप्राष्ट अप्राक्ष्म । पप्रच्छुः पप्रच्छ पप्रच्छिम । . म. अप्राक्षी अप्राष्टाम् अप्राक्षीः अप्राष्टम् अप्राक्षम् अप्राव पप्रच्छ पप्रच्छतुः पपच्छिथ/पप्रष्ठ पप्रच्छथुः पप्रच्छ पप्रच्छित्र आ. पृच्छयात् पृच्छ्यास्ताम् पृच्छ्याः पृच्छ्यास्तम् पृच्छ्यासम् पृच्छ्यास्व श्व. प्रष्टा प्रष्टारो प्रष्टासि प्रेष्टास्थः प्रष्टास्मि प्रष्टास्वः प्रक्ष्यति प्रक्ष्यत: प्रक्ष्यसि प्रक्ष्यथ; प्रक्ष्यामि प्रक्ष्याव: क्रि. अप्रक्ष्यात् अप्रक्ष्यताम् अपक्ष्यः अप्रक्ष्यतम् अप्रक्ष्यम अप्रक्ष्याव . पृच्छ्यासु; पृच्छ्यास्त पृच्छ्यास्म । प्रष्टार प्रष्टास्थ प्रष्टास्मः प्रक्ष्यन्ति সাথ प्रेक्ष्यामः । . अप्रक्ष्यन् अप्रक्ष्यात अप्रक्ष्याम । | मा. सृज्यात् सृज्यास्ताम् सृज्यासुः सृज्याः सृज्यास्तम् सृज्यास्त सृज्यासम् सृज्याम्व सृज्यास्म । स्रष्टा स्रष्टारौ स्रष्टारः स्रष्टासि स्रष्टास्थः स्रष्टास्थ स्रष्टास्मि स्रष्टास्वः स्रष्टास्मः । स्रक्ष्यति स्त्रश्यतः स्रक्ष्यन्ति स्रक्ष्यसि स्रक्ष्यथः स्रक्ष्यथ स्रक्ष्यामि स्रक्ष्याव: स्रक्ष्यामः । अस्त्रक्ष्यत् अस्त्रक्ष्यताम् अस्रक्ष्यन् अस्त्रक्ष्यः अस्त्रक्ष्यतम अस्रक्ष्यत अस्रक्ष्यम् अस्रक्ष्याव अस्रक्ष्याम । 1352 ट्रमस्जोंत् [मस्ज-मज्जु । शुद्धौ, शुद्धया स्त्रनं बुडनं च लक्ष्यते. સાન કરવું, પાણીમાં ડુબવું. मज्जति मज्जतः मज्जन्ति मज्जसि मज्जथः मज्जथ मज्जामि मज्जावः मज्जामः । स. मज्जेतू मज्जेताम् मज्जेयुः मज्जे: मज्जेत मज्जेयम् मज्जेव मज्जेम । मन्जतु/मज्जनात् मजताम् मज्जन्तु मजतम् मज्जत मज्जानि मज्जाव मज्जाम । अमज्जत् अमज्जताम् अमज्जन् अमज्जा अमज्जतम् अमज्जत अमज्जम् अमज्जाव अमज्जाम । अ. अमाड्-क्षीत् अमाइ-क्षाम् अमाड्-क्षुः अमाड्-क्षीः अमाङ्-क्षम् अमाइ-क्ष अमाड्-क्षम अमाड्-देव अमाड्-क्ष्म । ममज्ज ममज्जतु: ममज्जु ममज्जिय-इक्य ममज्जथुः ममज्ज ममज्ज ममज्जिव ममज्जिम । आ. मज्ज्यात् मज्ज्यास्ताम् मज्यासुः मज्ज्या : मज्ज्यास्तम् मज्ज्यास्त मज्ज्यासम् मज्ज्यास्व मज्ज्यास्म । मड्-क्ता मटातारौ म.क्तारः मड्.क्तासि मड्क्तास्थः मड्-तास्थ मइ.क्तास्मि मड-क्तास्वः मड्क्तस्मः। मज्जेतम् . . सृजामि सृजेः . 1349 सृजत् [ सृज् ] विसर्ग स२४. सृजति सृजतः सृजन्ति सृजास सृजथः सृजथ सृजाव; सृजामः सृजेत् सृजेताम् सृजेयुः सृजेतम् सृजेन सृजेयम् सृजेव सृजेम । १. सृजतु/सृजतात् सृजताम् सृजन्तु सृज/सृजतात् सृजतम सृजत सजानि सृजाव सृजाम । असृजत् असृजताम् असृजन् असूज असृजतम् असृजत असृजम् असृजाव असृजाम । अ. अनाक्षी अत्राष्टाम् अस्राक्षी: अनाक्षी अस्राष्ट अस्राष्ट असाक्षम् अस्राव अस्राक्षम । समर्ज ससृजन ससृजुः सर्जिथ/स्रष्ठ ससृजथुः ससूज ससृजिव ससृजिम । . ससर्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy