SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ૨૫૬ क्रि. अगरिष्यत् अगरिष्य: अगरिष्यः स. गलिष्यति गलिष्यत: गलिष्यसि गलिष्यथः गलिष्यामि गलिष्यावः તા गलींष्यति गलीष्यसि गलीष्यामि भ अगरीयत् अगरीयताम् अगरीष्य: अमरीष्यम् अगयित् या लिय: अगलिम् अगली पताम् अगलीष्यत् अगलीष्य: अगली पतम् अगलीयम् अग ठीध्याव 1341 ओत्रस्वौर [श्व ] छेदने ६. वृश्वतः वृश्वथः वुश्वावः वृश्वेताम् वृश्चतम् वृश्च वृश्चति वृश्वसि वृश्वामि वृश्चेत् वृश्वः चेम् वृश्व / वृश्चात् वृन वृश्वानि अनुश्चत् अनुश्चः अवृश्चम् गलीष्यतः गलीष्यथः गलीध्याव: "" अब्रवीत् अची: अगरिष्यताम् अम् अगरिष्याव Jain Education International अयम् अगरण्याव वृश्चनाम् वृश्चम वृश्वाव गलिष्यन्ति गलिष्यथ गलिष्यामः । अगलिष्यताम् अगविष्यन् अगलिष्यतम् अगलिश्यत अगलियाव अग लियाम । अत्रविष्टम् भवश्विषम् अत्रविष्व गलिष्यन्ति गलीभ्यथ गली नामः । अवाक्षीत् अत्राष्टाम् यत्राक्षीः अवाष्टम् अवाक्षम् भवाश्व अगरियन् अगरष्यित अगरिष्याम | अगष्यन् अगरीपत अगरीष्याम । भगवन् अगलीयत अगलीपाम । छे. वृश्चन्ति वृश्वथ वृश्चामः । वृश्वः वृ वृश्चन । अश्वम् अनुश्चन् अवृश्चतम् अवृश्चत अनुश्चात्र वृश्वन्तु वृश्चत वृश्चाम | वृश्चाम | अष्टिम् अत्रचिषुः अवशिष्ट अश्चिम | अवाक्षुः अवाष्ट अवाक्ष्म । प. भा. वृश्च्यात् वृश्च्याः वृव्यासम् व. भ. क्रि. व. वत्र* च वत्रश्चिथ वव्रश्च म. प. वश्विता वश्वितासि व श्वस्मि व्रष्टा ब्रष्टासि व्रष्टास्मि व्रश्चियति व चयसि वश्चियामि वक्ष्यति ब्रक्ष्यसि वक्ष्यामि अवक्ष्यत् अवक्ष्यः अवश्यम् अविष्यत् अश्वियः भश्वयम् पृच्छति पृच्छ से पृच्छामि पृच्छे पृच्छेः पृच्छेयम् वत्र चतुः अपृच्छन् अपृच्छ: अपृच्छ वत्र' चथुः वत्र चव For Private & Personal Use Only वृश्व्यास्ताम् वृव्यास्तम् वृव्यास्व वश्वितारो वश्वितास्थः त्रश्वितास्त्रः व्रष्टारौ वष्टास्थ: वष्टास्वः ब्रश्चियतः अवक्ष्यताम् अक्ष्यन् अत्रयतम् अवक्ष्यत अत्रक्ष्यान अवक्ष्याम | अश्विताम् अत्र चयनू अश्वत अवशिष्याव अविष्याम । 1347 प्रछतू [ प्रच्छू ] ज्ञीप्सायाम्, ज्ञी पा- जिज्ञासा ज्ञासा ४२वी. चष्यथः वश्वियावः वक्ष्यतः ब्रक्ष्यथः ब्रह्मावः पृच्छ / पृच्छत् पृच्छाम् पृच्छ / पृच्छत् पृच्छतम् पृच्छानि पृच्छाव અભિનવ લધુપ્રક્રિયા वत्र श्चुः वव्रश्च वत्रश्चिम | पृच्छतः पृच्छवः पृच्छावः पृच्छेताम पृच्छेतम् पृच्छेत्र वृश्व्यासुः वृव्यास्त वृव्यास्म । अपृच्छताम् अपृच्छतम् अपृच्छाव वश्वितार : वश्चितास्थ वश्वितास्मः । व्रष्टारः व्रष्टास्थ वष्टास्मः प्रविष्यन्ति वा वष्यथ चपामः । वक्ष्यन्ति ब्रक्ष्यथ वक्ष्यामः । पृच्छन्ति पृच्छथ पृच्छामः । पृच्छेयुः पृच्छेत पृच्छेम | पृच्छन्तु पृच्छत पृच्छाम । अष्टच्छन् अपृच्छन अष्टच्छाम । 7 1 www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy