SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવથી ૨૫૫ ममर्थ अगिलताम् अगिलतम् भगिलाव अ. अगिलन् अगिलः अगिलम् अगारीत् अगारी: अगारिषम् अगाली अगाली अगालिषम् अगिलन् अगिलत अगिलाम अगारिषुः अगारिष्ट अगारिष्म । अगालिषुः अगालिष्ट अगालिष्म । मृषीय अगारिष्टात् अगारिष्टम् अशारिष्व अगालिष्टाम् अगालिष्टम् अगालिष्व मर्ता जगार जगरिथ जगार/जगर जगरतुः जगरथुः जगरिव जगरुः जगर जगरिम । जगल जगलिथ जगाल/जगल जगलतुः जगलथु जगलिव जगलु: जगल जगलिम । जगालव आ. गीर्यात् गीर्याः गीर्यासम् गीर्यास्ताम् गीर्यास्तम् गीर्थास्व गीर्यासुः गीर्यास्त गीर्यास्म । प. ममार मम्रतुः माः मम्रथुः मम्र ममार/ममर मम्रिव मम्रिम । आ. मृषीष्ट मृषीयास्ताम् मृषीरन् मृषीष्ठाः मृषीयास्थाम् मृषीदवम् मृषीवहि मृषीमहि । मर्तारौ मर्तारः मासि मस्थि : मर्तास्थ मास्मि मर्तास्वः मर्तास्मः । म. मरिष्यति मरिष्यतः मरिष्यन्ति मरिष्यसि मरिष्यथः मरिष्यथ मरिष्यामि मरिष्याव: मरिष्यामः । अमरिष्यत् अमरिष्यताम् अमरिष्यन् अमरिष्यः अमरिष्यतम् अमरिष्यत अमरियम अमरिष्याव अमरिष्याम । 1335 गृत् [गृ] निगरणे, निारणं - भोजनम् . मेसिन पुन व. गिरते गिरतः गिरन्ति गिरसि गिरथः गिरथ गिरामि गिराव: गिरामः । गिलति गिलतः गिलन्ति गिलसि गिलथः गिलथ गिलामि गिलावः गिलामः । गिरेत् गिरेताम् गिरेयुः गिरेः गिरेत गिरेयम गिरेव गिरेम । गिलेताम् गिलेः गिलेतम गिलेयम् गिलेव गिलेम । गिरतु/गिरतात् गिरताम् गिरन्तु गिर , गिराणि गिराव गिराम। गिलनु/गिलतात् गिलताम् गिलन्तु गिल/ गिलतम् गिलत गिलानि गिलाव गिलाम । अगिरत अगिरताम् अगिरः अगिरतम् अगिरत अगिरम् अगिराव भगिराम । गरिता गरितासि गरितास्मि मरितारः गरितास्थ गरतास्म । गरितारौ गरितास्थः गरितास्वः गरीतारौ गरीतास्थः गरीतास्व: गलितारौ गलितास्थः गलितास्वः गरीता गरीतासि गरीतास्मि गलिता गलितासि गलितास्मि गिरतम् गरीतारः गरीतास्थ गरीतास्मः । गलितारः गलिनास्थ गलितास्मः। गिलेत् गिलेयुः गिलेत गिरतम् गिरत गलीता गलीतासि गलीतास्मि गलीतारौ गलीतास्थः गलीतास्वः म. गरिष्यति गरिष्यसि गरिष्यामि गरीष्यति गरीष्यसि गरीष्यामि गरिष्यतः गरिष्यथः गरिष्याव: गरीष्यत: गरिष्यथः गरीष्याव: गलीतारः गलीतास्थ गलीतास्मः । মহিডনির गरिष्य गरिष्यामः । गरीष्यन्ति गरीष्यथ गरीष्यामः । अगिरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy