SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५४ अ. प. ४. आ. लिप्सीष्ट लिप्सीष्ठाः लिप्सीय भ. क्रि. स. प. अल्पित अलिपथा: अलिपे अलिप्त अलिप्साताम् अलिप्या: अलिप्साथाम् अलिप्सि अलिप्सावहि घ. लिलिपे लिलिपिषे लिलिपे म. लेप्ता लेप्ता से लेप्ता हे लेप्स्यते लेप्स्यसे लेप्स्ये अलेप्स्यत अप्स्यसे अस् कृन्नेत् कृन्तेः कृन्तेयम् कृन्तु / कृन्ततात् कृन्त कृन्तानि " अलिपेताम् अलिपेथाम् अलिपावहि अकृतत् अकृन्तः अकृन्तम् कर्तीत् अकर्ती: अकर्तिषम् Jain Education International लिलिमाते लिलिपाथे लिलिविहे लेप्तारौ लेप्तासाधे लेप्ताखहे 1325 कृतैत् [ कृत ] छेदने छे६५. वृन्ततः व. कृन्तति कृन्त 'सि कृन्तथः कुन्तामि वृन्तावः लेप्स्ये ते लेप्स्येथे लेप्यावहे अस्येताम् अलेप्स्येथाम अलेप्स्यावहि लिप्सीयास्ताम् लिप्सीरन् लिप्सीयास्थाम् लिप्सीध्वम् लिप्सीवहिं लिप्सीमहि । अलिपन्त अलिपध्वम् अलिपामहि । कृन्ते ताम् कृन्तम् वृन्तेव अलिप्सत कृन्तताम् कृन्ततम् कृन्ताव अलिन्दध्वम्-ध्वम् अलिप्सामहि । लिलिपिरे लिलिपिध्वे लिलिपिमहे | लेप्तारः लेप्ताध्वे लेप्तास्महे । लेप्स्यन्ते लेप्स्यध्वे लेप्स्यामहे । अलेप्स्यन्त अस्यध्वम् अलेप्स्यामहि । कृन्तन्ति कृन्तथ कृन्तामः । कृन्तेयुः कृन्तेत कृन्ते । वृन्तन्तु कृन्तत कृन्ताम | अकृन्तताम् अकृन्तन् व्यकृन्ततम् अकृन्तत अकृताव अकृताम । अकर्तिष्टाम् अकर्तिषुः अकर्तिष्टम् अकर्तिष्ट अकर्तव अकर्त प. आ. कृत्यात् कृत्या : व. भ. व. क्रि. अकर्तिष्यत् अकर्तिष्यः अकर्तिष्यम् स. प. चकर्त चकर्तिथ चकर्त ह्य. भ. कृत्यासम् कर्तिता कर्तितासि कर्तितास्मि कर्तिष्यति कर्त कर्तिष्यामि कस्यति कत्स्यंसि करस्यामि म्रियेत म्रियेथा: म्रियेय म्रियताम् म्रिस्व म्रियै अम्रित अम्रिनथाः अम्रिये चकृततुः चकृतथुः चकृतिव अमृत अमृथाः अमृषि कृत्यास्ताम् कृत्यास्तम् कृत्यास्त्र कर्तितारौ कर्तितास्थः कर्तितास्वः अकत् अकताम् अकर्त्स्यतः अकतम् अकरम् अकर्याव For Private & Personal Use Only कर्तिष्यतः कर्तिष्यथः कर्तिष्यावः कर्त्स्यत: कथ: कविः अकर्तिष्यताम् अकर्तिष्यतम् अकर्तिष्याव અભિનવ લઘુપ્રક્રિયા म्रियेते म्रियेथे म्रियावहे 1333 [ मृ] प्राणत्यागे. भरी धुं. म्रियते म्रियन्ते म्रियसे म्रियध्वे म्रिये म्रियामहे | म्रियेयाताम् प्रियेयाथाम् विहि म्रियेताम् म्रियेथाम् भ्रिव है अम्रियेताम् अम्रियेथाम् अम्रियावहि चकृतुः चकृत चकृतिम | अमृषाताम् अमृषाथाम् अमृष्वहि कृत्यासुः कृत्यास्त कृत्यास्म । कर्तिताः कर्तितास्थ कर्तिताः । कर्तिष्यन्ति कर्तिष्यथ कर्तिष्यामः । कस्यन्ति कर्त्स्यत कस्यामः । अकर्तिष्यन् अकर्तिष्यत अकर्तिष्याम | कन् अकत अकस्म । म्रियेरन् म्रियेध्वम् म्रियेमहि । म्रियन्ताम् म्रियध्वम् म्रियाम है अम्रियन्त अम्रियध्वम् अम्रियामहि । अमृत अमृइदम्-द्रवम् अमृष्महि । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy