SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી विन्दते विन्दसे विन्दे व. स. प. ह्य. अ. प. व. भ. विन्देत विन्देथाः विन्देय विन्दताम् विन्दस्व विन्द अविन्दत अविन्दथाः अविन्दे अवित्त अवित्था: आ. वित्सीष्ट वित्सीष्ठा: वित्सीय स. अवेत्सि विविदे विविदिषे विविदे वेत्ता वेत्तासे वेत्ता हे वेत्स्यते वेत्स्यसे नेत क्रि. अवेत्स्यत व. लिम्पति लिम्पसि लिम्नामि विन्देते विन्देथे विन्दाव हे लिम्पेत् लिम्पेः लिम्पेयम् विन्देयाताम् विन्देयाथाम् विन्देवहि Jain Education International विन्देताम् विन्देथाम् विन्दावहै विविदाते विविदाथे विविदिव अवेत्स्येताम् अत्यथाः अत्स्येथाम् अत्स्ये अत्स्यावहि अविन्देम् अविन्दन्त अविन्देथाम् अविन्दध्वम् अविन्दावहि अविन्दामहि । अत्सिताम् अवित्सत अवित्साथाम् अविद्ध्वम्-ट्वम् व्यवह अविस्महि । वेत्तारौ वेतासाथे वेत्तास्वहे विन्दन्ते विन्दध्वे विन्दामहे । नेत्स्येते वेत्स्येथे वेत्स्याव विन्देरन् विन्देध्वम् विन्देमहि । विन्दन्ताम् विन्दध्वम् विन्दा है | वित्सीयास्ताम् वित्सीरन् वित्तीयास्थाम् वित्सीध्वम् वित्सी वहि वित्तीमहि । लिम्पेताम् लिम्पेतम् लिम्पेव विविदिरे विविदिध्वे विविदमहे । 1324 लिपींत् [लिप् ] उपदेहे उपदेहो वृद्धिः श्रींप. लिम्पत: लिम्पन्ति लिम्पथः लिम्पथ लिभाव: लिम्पामः । वेक्तारः वेत्ताध्वे वेत्तास्महे | वेत्स्यन्ते वेत्स्यछो स्यामहे । अत्स्यन्त मत्स्यध्यम् अस्यामहि । लिम्पेयुः लिम्पेत लिम्पेम | प. घ. મ प. व. भ. आ. लिप्यात् लिप्या : लिप्यासम् - स. लिम्पतु / लिम्पतात् लिम्पताम् लिम्प / लिम्पतम् लिम्पानि लिम्पाव प. अलिमत् अलिम्पः अलिम्पम् घ. अलिपत् अलिप अल्पिमू लिलेप लिलेपिथ लिले क्रि. अलेप्यत् अलेख: अलेप्स्यम् लेप्स्यति लेप्यसि लेप्स्यामि लिम्पते लिम्पसे लिम्पे लिम्पेत लिम्पेथाः लिम्पेय 33 लेप्ता लेप्तारौ लेप्तासि लेप्तास्थः लेप्तास्मि लेप्तास्वः लिम्पताम् लिपस्व लिम्पै अलिम्पत अलिमथा: अलिम्पे For Private & Personal Use Only अलिम्पताम् अलिम्पतम् अलिम्पाव अलिताम् अल्पितम् अलियाव लिलिपतु: लिलिपथुः लिलिपिव लिप्यास्ताम् लिप्यास्तम् लिप्पास्व लेप्स्यत: लेप्स्यथ: लेप्स्यावः अलेप्स्यताम् अलेस्यतम् अलेप्स्याव लिम्पेते लिम्पेथे लिम्पावहें लिम्पेयाताम् लिम्पेयाथाम् लिम्पेवहि लिम्पेताम् लिम्पेथाम् लिम्प है अलिम्पेताम् अलिम्पेथाम् अमाव ૨૫૩ लिम्पन्तु लिम्पत लिम्माम । अलिम्पन् अलिम्पत अलिम्पाम । अलिपन् अल्पित अलिपाम । लिलिपुः लिलिप लिलिपिम । लिप्यासुः लिप्यास्त लिप्यास्म । लेप्तार: लेप्तास्थ लेप्तास्मः । लेस्यन्ति लेप्स्यथ लेप्स्यामः । अलेप्यन् अलेप्स्यत अलेप्स्याम | लिम्पन्ते लिम्पको लिम्पामहे | लिम्पेरन् लिम्पेध्वम् लिम्पेमहि । लिम्नन्ताम् लिम्मध्वम् लिमामहै | अलिमन्त अलिम्पध्वम् अलाहि www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy