SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ધાતુ પાવલી २१५ भ. धोक्ष्यते धोक्ष्यसे धक्ष्येि धक्ष्यिन्ते धोक्ष्यध्वे धोक्ष्यामहे । घोक्ष्येते घोक्ष्येथे धोक्ष्यावहे अधाश्येताम् अधोक्ष्येथाम् अवाश्यावहि अलेक्ष्यन् अलेक्ष्यत अलेक्ष्याम || अलेक्ष्यताम् अलेक्ष्यतम् अलेक्ष्याव लिहाते लिहाथे क्रि. अलेक्ष्यत् अलेक्ष्यः अलेक्ष्यम् व. लीढे लिक्षे लिहे क्रि. अधोक्ष्यत अधेक्ष्यिथाः अवाक्ष्ये अघोश्यन्त अधोक्ष्यध्वम् अधेश्यामहि । लिहते लिदवे लिमहे । स. लिहीत लिहीथाः रिहीय लिहीयाताम् लिहीयाताम् लिहीबहि लिहीरन् लिहीध्वम् लिहीमहि । लेक्षि लीद लीढाम् लीहाताम् लिहाथाम् लेहावहै लिहताम् लिड्वम् लेहामहै । लेहै 1129 लिहीक [लिहू ] आस्वादने. या. व लेढि लीढ: लिहन्ति लीदः लेहि लिहः लिह्मः लिह्याताम् लिह्यः लिहाः लिह्यातम् लिह्याम लिहाव लिह्याम । लेदलीढात् , लीढाम् लिहन्तु लीढि लीदात् , लीढम् लीद लेहानि लेहाम । लिह्यात् लिह्यात ह्य अलीढ अलीदा अलीहि अलिहाताम् अलिहाथाम् अलिहहि अलिहत अलिट्वम् अलिमहि । लेहाव अ. अलीद/अलिक्षत अलिशाताम् अलिक्षन्त अलीदाः/अलिक्षथाः अलिक्षाथाम अलिशध्वम् अलीद्वम् अलिक्षि अलिशारहि/अलिबहि, अलिक्षामहि । घ. अलीढाम् अलीदम् अलिह्वः अलीहन् अलीद अलिझः। अले-टू अलेड्-द अलेहम् अलिक्षत् अलिक्ष: अलिक्षम् अ. अलिक्षताम् अलिक्षतम् अलिक्षाव अलिक्षन् अलिक्षत अलिक्षाम। चिलिहे लिलिहिले लिलिहे लिलिहाते लिलिहाथे लिलिहिवहे लिलिहिरे लिलिहिदवे-वे लिलिहिमहे । लिलेह लिहिथ लिलिहतुः लिलिहतुः लिलिहिव लिलिहुः लिलिह आ. लिझीष्ट लिक्षीष्ठाः लिक्षीय लिक्षीयास्ताम् लिक्षीरन् लिक्षीयास्थाम् लिझीध्वम् लिक्षीवहि लिक्षीमहि । लिलिहिम । आ लिह्यात् लिह्याः लिह्यास्ताम् लिह्यास्तम् लिह्य स्व लिह्यासुः लिह्यास्त लिह्यास्म । लेढारी लेढासाथे लेढास्वहे लेढासे लेदाहे लेक्ष्यते लिह्यासम् लेढारः लेदाध्वे लेदास्महे । लेश्यन्ते लेक्ष्यध्वे लेध्यामहे । लेद्वारी लेदास्थ; लेदार: लेढास्थ लेदास्मः । लेदासि लेदामि लेक्यसे लेश्येते लेपयेथे लेक्ष्यावहे लेक्ष्ये लेदयतः लेक्ष्यति लेक्ष्यसि लेक्ष्यामि लेक्ष्यथः लेक्ष्यावः लेक्ष्यन्ति क्रि. अलेक्ष्यत लेक्ष्यथ अलेक्ष्यथाः लेक्ष्यामः । । अलेक्ष्ये अलेक्ष्येताम् अलेक्ष्येथाम् अलेक्ष्यावहि अलेक्ष्यन्त अलेक्ष्यध्वम् अलेक्ष्यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy