SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१६ અભિનવ લઘુપ્રક્યિા जुह्वति जुहोषि अहौष्ट 监$$$$$$$方方方SFFFF5552 अहोण्यम् अहोण्याव अहोण्याम । अथादाद्यन्तर्गणा वादिः । FREEEEEEEEEEEEEEEEEE 1131 ओहांक [हा ] त्यागे - त्या ४२५ो. 1130 हुक् [हु] दाना-ऽदनयोः, दानमत्र हविष्प्रक्षेपः, | व. जहानि जहितः/जहीतः जहति । अदनं भक्षणं. होममा १२० नाmवी, मा. जहासि जहिथः/जहीथः जहिथ/जहींथ व. जुहोति जुहुतः जहामि जहिवः/जहीवः जहिमः जहीमः। जुहुथः जुहुथ जह्यात् जह्याताम् जुहोमि जुहुव: जुहुमः। जह्या: जह्यातम् जह्यात जुहुयात जुहुयाताम् जुहुयुः जह्याम जह्याव जह्याम । जुहुयाः जुहुयातम् जुहुयात जहान/जहितात /जहीतात् जहिताम् /जहीताम् जहतु जुहुयाम् जुहुयाव जुहुयाम । जहाहि जहिहि जहीहि जहितम् /जहीतम् जहित/जहीत जुहोतु/जुहुतात् जुहुताम् जुहन जहानि जहाव नहाम । जुहुषि/, जुहुतम् जुहुत अजहात् अजहिताम/अजहीताम् अजहुः जुहवानि जुहवाव जुहवाम । अजहा: अजहिताम्/अजहीतम् अजहिन/अजहीत अजुहोत् अजुहुताम् अजुवुः अजहाम् अजहिन/अजहीव अजहिम/अजहीम। अजुहोः अजुहुतम् अजुहुत अ. अहासीत् __ अहासिष्टाम् अहासिषुः अजुहवम् अजुहुव अजुहुम । अहासी: अहासिष्टम् अहासिष्ट अ. अहौषीत् अहौष्टाम् अहौषुः अहासिषम् अहासिव अहासिष्म । अहौषी: अहौष्टम् अहौषम् अहोव अहोष्म । जहिथ/जहाथ जहथुः जुहवाञ्चकार जुहवाञ्चकतुः जुहवाञ्चकु: जहो जहिव जहिम । जुहवाञ्चकर्थ जुहवाञ्चक्रथुः जुहवाञ्चक्र हेयात् हेयास्ताम् हेयासुः जुहवाञ्चकार/चकर जुहवाञ्चकृव जुहवाञ्चकम हेयास्तम् हेयास्त जुहवाम्बभूव । जुहवामास । हेयासम् हेयास्व हेयास्म । जुहान जुहुमतुः जुहुवुः हातारी हातारः जुहनिय/जुहाथ जुहुगथुः हातासि हातास्थः हातास्थ जुहाव/जुहुव जुहुविव जुहुविम । हातास्मि हातास्वः हातास्मः । आ. हूयात् हूयास्ताम् हूयासुः म. हास्यते हास्यत हास्यन्ति हृथाः हूयास्तम् हूयास्त हास्यसि हास्यथ: हास्यथ हषासम् हूयास्व हूयास्म । हास्यामि हास्याव: हास्यामः । श्व. होता होतारौ होतारः क्रि. अहास्यत् अहास्यताम् अहास्यन् होतासि होतास्थ: होतास्थ अहास्यः अहास्यतम् अहास्यत होतास्मि होतास्वः होतास्मः । अहास्यम् अहास्याव अहास्याम । भ. हेोष्यति हेष्यतः होष्यन्ति होष्यसि होष्यथ: होष्यथ 1131 बिभीक् [भी) भये - भी हेष्यामि हेष्याव: होण्यामः । व. बिभेति बिभीत:/बिमित:, बिभ्यति क्रि. अहोण्यत् अहोज्यताम् अहोष्यन् बिभेषि बिभियः/बिभीथः, बिभिथ/बिभीथ अहोष्यः अहोष्यतम् अहोष्यत बीभेमि विभिवः/विभीवः, बिभिमः बिभीमः । जह हेयाः हाता जुहुव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy