SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१८ અભિનવ લઘુપ્રક્રિયા पिपर्मि पिपूर्यात इयति इयर्षि ऐयत ऐयरम आरः ऋदन्तोऽयं सेट् इत्येके [पृ] - व. पिपति पिपूक्तः पिपुरति पिपषि पिपूर्थ पिपूर्थ पिपूर्वः पिपूर्गः पिपूर्यात पिपूर्याताम् पिपूयुः पिपूर्याः पिपूर्यातम् पिपूर्याम् पिपूर्याव पिपूर्याम । पिपर्तु/विपूर्तात् , पिपूर्ताम् पिपुरतु पिपूर्हि/पिपूर्तात् पिपूर्तम् पिपूर्त पिपराणि पिपराव पिपराम। अपिपः अपिपूर्ताम् अपिपरुः अपिपः अपिपूर्तम् अपिपूर्त अस्पिरम् अपिपूर्व अपिपूर्म । अपारीत् अपारिष्टाम् अपारिषु: अपारीः अपारिष्टम् अपारिष्ट अयारीषम् अपारिष्व अपारिष्म । पपार/पप्रतुः पपरतुः, पमुः/पपरुः पारिथ/पप्रथुः पपरथुः, पप्र/पपर पपार/पपर, पपरिव/पप्रिव, पपरिम/पप्रिम । आ पूर्थात् पूर्यास्ताम् पूर्याः पूर्यास्तम् पूर्यास्त पूर्यासम् पूर्यास्व पूर्यास्त । परिता परितारो परितारः परितासि परितास्थः परितास्थ परितास्मि परितास्वः परितास्मः। परीता परीतारौ परीतारः परीतासि परीस्थिः परीतास्थ परीतास्मि परीतास्वः परीतास्मः । पण्यति परिष्यन्ति परिष्यसि परिष्यथ: परिष्यथ परिष्यामि परिष्याव: परिष्यामः । परीष्यति परीष्यतः परिष्यन्ति परीष्यसि परीष्यथ: परिष्यथ परीष्यामि परीष्याव: परिष्यामः । अपरिष्यत् अपरिष्यताम् अपरिष्यन् अपरिष्यः अपरिष्यतम् अरिष्यत अपरिष्यम् आरिघ्याव अपरिष्याम । अपरीष्यत् अपरीष्यताम् अपरीष्यन् अपरीष्यः अपरीष्यतम् अपरीष्यत अपरीष्यम् अपरीष्याव अपरीष्याम || 1135 ऋक [ऋ] गतो. rj. इयतः इयति इयथः इयूथ इयमि इयवः इयूमः । इययात् इयथाताम् इय॒युः इयूयाः इयूयातम् इयथात इय्याम् इययाव इययाम । इयत्तु इयतात् इयताम् इयूतु इयूहि/इयृतात् इयतम् इयत इयराणि इयराव इयराम । ऐयः ऐयताम् ऐयरुः ऐयः ऐवृतम् ऐव ऐयुम । अ. आरत् आरताम् आरन् आरतम् आरत आरम् आराव आराम । आर्षी आष्टाम् आयुः आषी : आष्टम् आष्ट' आषम आख आर्मः । प. आर आर आरुः आरिथ आग्थुः आर आरिव आरिम । आ. अर्यात् अर्यास्ताम् अर्यासुः अर्थाः अर्यास्तम् अर्यास्त अर्थासम् अर्यास्व अर्यास्म। श्व. अर्ता अर्तारी अर्तारः अासि अस्थिः अस्थि अस्मि अस्विः अस्मिः । भ. अरिष्यति अरिष्यतः अरिष्यन्ति अरिष्यसि अरिष्यथ: अरिष्यथ अरिष्यामि अरिष्यावः अरिष्यामः । आरिष्यत् आरिष्यताम् आरिष्यनू आरिष्यः आरिष्यतम् आरिष्यत आरिष्यम् आरिष्याव आरिष्याम । पूर्यासुः आष्ट आप भारतुः आर परिष्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy