SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી ૨૧૯ दयाव दद्याम । ददतु दत्त ददाम । अददुः दत्ताम् दत्तम् ददाव अदक्ताम् अदत्तम् अदद दयाम् ददातु/दत्तात् , देहि दत्तात्; ददानि अददात् अददाः अददाम् अदात् अदा: अदाम् घ. अदक्त अदद्म । अ. अदात्ताम् अदात्तम् अदाव अदात अदाम । ददतुः ददिथ ददाथ ददिम । देयासु। आ. देयात् देयाः देयासम् ददिव देयास्ताम् देयास्तम् देयास्व दातारौ दातास्थ: दातास्वः देस्त देयास्म । 1137 माइक् [मा] मान-शब्दयो; - भाप, शहरवा. व. मिमीते मिमाते मिमते मिमी मिमाथे मिमीध्वे मिमे मिमीवहे मिमीवहे । मिमीत मिमी याताम् मिमीरन् मिमीथाः मिमीयाथाम् मिमीध्वम् मिमीय मिमीवहि मिमीमहि । मिमीताम् मिमाताम मिमताम् मिमीष्व मिमीथाम् मिमीध्वम् मिमाव है मिमामहै । अमिमीत अमिमीताम् अभिमत अमिमीथाः अमिमीथाम् अमिमीध्वम् अमिमि अमिमी वहि अमिमीमहि । अ. अमास्त अमासाताम अमासत अमास्थाः अमासाथाम् अमाद्ध्वम्-ध्वम् अमासि अमास्वहि अमास्महि । प. ममे ममिरे ममिषे ममाथे ममिध्वे ममिवहे ममिमहे । आ. मासीष्ट मासीवास्ताम् मासीरनू मासीष्ठाः मासीयास्थाम् मासीश्वम् मासीय मासीवहे मासीमहे । श्व. माता मातारी मातार: मातासे मातासाथे माताध्वे माताहे मातास्वहे मातास्महे । मास्यते मास्येते मास्यन्ते मास्यसे मास्यध्वे मास्ये मास्यावहे मास्यामहे । क्रि. अमास्यत अमास्येताम् अमास्न्त अमास्यथा: अमास्येथाम् अमास्यध्वम् अमास्ये अमास्यावहि अमास्यामहि । 1138 डुदांगक [दा दाने -हे. व ददाति दत्तः ददासि दत्थः दत्य दमः स. दद्यातू दद्याताम् दद्युः दद्याः दद्यातम् दद्यात ममाते श्व. दाता दातासि दातास्मि दातार: दातास्थ दातास्मः । ममे दास्यतः दास्यथ: दास्यावः भ. दास्यति दास्यसि दास्यामि अदास्यत् अदास्या अदास्यम् अदास्यताम् अदास्यतम् अदास्याव ददाते मारपेथे दत्से ददाथे दास्यन्ति दास्यथ दास्यामः। अदास्यन् अदास्यत अदास्याम ॥ ददते दवे दद्महे । ददीरन ददीध्वम् ददीमहि । ददताम् दद्ध्वम् ददामहै। स. ददीत ददीथाः ददीथ दद्वहे ददीयाताम् ददीयाथाम् ददीवहि ददाताम् ददाथाम् ददावहै दत्ताम् दत्स्व ददाति ह्य अदक्त अदत्थाः अददि अददाताम् अददाथाम् अदद्वहि अददत अदद्ध्वम् अद्महि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy