SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७४ प. भा. . भ. व्यस्तरीष्ट अस्तरीषाताम् अस्तरीषत अस्तरीष्ठाः अस्तरीषाथाम् अस्तरीड्दवम् दवम्-ध्वम् अस्तरीष्वहि अस्तरीष्महि । अस्तरीषि अस्तीर्षाताम् अस्तीर्णत अस्तीर्षाथाम् अस्तीई'द्रवम्-द्रवम् अस्ती हि अस्तीर्ष्महि । तस्तराते तस्तरा तस्तरिव अस्तीष्ट' मस्तीष्ठः अस्तीर्ष 'तस्तरे तस्तरिषे तस्तरे स्तरिषीष्ट स्तरिषीष्ठाः स्तरिषीय स्तीर्षीष्ट स्तीर्षीष्ठाः स्तीर्षीय स्तरिता स्वरिता से स्तरिताहे स्तरीता स्तरीतासे स्तरीताहे स्तरिष्यते स्तरिष्यसे स्तरिष्ये स्तरीष्यते स्तरीष्य से स्तरीष्ये क्रि. अस्तरिष्यत स्तरिषीयास्ताम् स्तरिषीरन् स्तरिषीयास्थाम् स्तरिषीढ़वम्-ध्वम् तरीहि । स्तरिषीवहि Jain Education International स्तीर्षीयास्ताम् स्तीर्धीरन् स्तीर्षीयास्थाम् स्तीर्षीद्ववम् ह स्तीर्षीमहि । स्तरितारौ स्तरितासाथे स्तरितास्वहे स्तरीतारौ स्तरीतासाथे arat स्तरिष्येते स्तरिष्येथे स्तरिष्यावहे तस्तरिरे तस्तदिवे ध्वे तस्तरिम | स्तरीष्येते स्तष्येथे स्तरीयाव स्तरितार: स्तरिताध्वे स्तरितास्महे । स्तरीतारः स्तरीताध्वे स्तरीतास्महे | अस्तरीष्येताम् अस्तरीष्यन्त अस्तरीष्यथाः अस्तरीष्येथा॑म् अस्तरीण्यध्वम् अस्तरिष्ये अस्तरिष्यावहि व्यस्तरिष्यामहि । स्तरीष्यत अस्तरीष्यथाः अस्तरीष्ये वृणीय : वृणीव: स्तरिष्यन्ते स्तरिष्यध्वे स्तरिष्यामहे स्तरीष्यन्ते स्तरीष्यध्वे स्तरष्यामहे । स्तरीयेताम् स्तरीष्यन्त अस्तरीष्येथाम् अस्तरीष्यध्वम् अस्तरीष्यावहि अस्तरीष्यामहि । २५. 1523 वृगश् [ॣ ] वरणे स्वीअर, व वृणाति वृणीत: वृणासि वृणामि वृति वृणीथ वृणीमः । स. प. ह्य अ. प. ४. वृणीयात् वृणीया: वृणीयाम् वृणातु / वृणीतात् वृणीहि / वृणीतात् वृणानि भ. अवृणात् अवृणा: अवृणाम् अवारीत् अबारी: अवारिषम् भावूत् दूर्भः वूर्यासम् वरिता वरितासि वरितास्मि वरीता वासि वरीतास्मि ववार ववरिथ ववार / वर वरिष्यति वरिष्यसि वरिष्यामि वरीष्यति वष्यसि यामि क्रि. अगरिष्यत् अरिष्य: अरिष्यम् अरीष्यत् अवरीष्यः अयम् व. वृणीते वृणीषे वृणे For Private & Personal Use Only वृणीयाताम् वृ वृणीयाव वृणीताम् वृणीतम् वृणाव अवृणीताम् वृणीतम् अवृणीव वारिष्टाम् अवारिष्टम् अत्रारिष्व ववरतुः ववरथुः Rafta दूर्यास्ताम् वूर्णस्तम् स्व वरितारौ वरितास्थः वरितास्व: वरीतारौ वरीतास्थः वरीतास्वः અભિનવ લઘુપ્રક્રિયા वृणीषुः वृणीयात वृणीयाम | वरिष्यत: वरिष्यथः वरिष्यावः वरीष्यतः वरीष्यथः वरीष्याव: वृणाते वुणाये वृणीव वृणन्तु वृणीत वृणुाम | अवृणन् अवृणीत अवृणीम | अवारिषुः अवारिष्ट अमारिष्म । ववरु: ववर ववरिम बूर्यासुः वूस्त वूम वरितार: वरितास्थ वरितास्मः । तार: वरीतास्थ वरीतास्मः । वरिष्यन्ति वरिष्यथ वरिष्यामः । बरीष्यन्ति Patter वरीष्यामः । अवरिष्यताम् अरिष्यतम् अरिष्याव अरिष्याम अवरीष्यताम् अवरीष्यन् अवष्यतम् अवरीयत अगरीष्याव अरिष्यन् अरिष्यत अरीष्याम | वृणते वृणीध घृणीमहे | www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy