SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८३ અભિનવ લઘુપ્રક્રિયા म. गृहिष्यते गूहिष्येते गूहिष्यसे गूहिष्ये व. गृहते गृहेते गृहध्वे गृहेथे गृहावहे घाक्ष्यते घोक्ष्यसे घोश्ये अगूहिष्यत अगृहिण्यथाः अगृहिष्ये अघक्ष्यित अघोक्ष्यथाः अघोश्ये ___ गृहेत गृहेष्यन्ते गूहिष्यध्वे गृहिष्यामहे । घोक्ष्यन्ते घोक्ष्यध्वे घोश्यामहे । अगूहिष्यन्त अगृहिण्यध्वम् अगृहिल्यामहि । अघोक्ष्यन्त अघोक्ष्यध्वम् अघोश्यामहि । गूहिष्येथे गूहिष्यावहे घाक्ष्येते घोक्ष्यते घोक्ष्यावहे अगूहिष्येताम् अगूहिष्येथाम् अगृहिण्यामहि अघोक्ष्येताम् अघोक्ष्येथाम् अघोक्ष्यावहि गृहेय द्योतेते अ. अघोक्ष्यत् अघोक्ष्यताम् अघोक्ष्यन् अघोक्ष्यः अघोक्ष्यतम् अघोक्यत अघोक्ष्यम् अघोक्ष्याव अघोक्ष्याम || गृहन्ते गृहसे गृहामहे । गृहेयाताम् गुहेरन् गृहेथाः गूहेयाथाम् गूहेध्वम् गृहेवहि गूहेमहि । गृहताम् गूहेताम् गृहन्त म् गृहस्व गूहेथाम् गूहध्वम् गृहावह गूहावहै । अगूहत अगृहेताम् अगृहन्त अगृहथा: अगूहेथाम् अगूध्वम् अगृहे अगृहावहि अगृहामहि । अगूहिष्ट अगृहिषाताम् __ अगृहिषत अगूहिष्ठाः अगूहिषाथाम् अगृहिड्ढवम् - ह्वम्-ध्वम् अगूहिषि अगूहि वहि अगूहिष्महि । अगूढ अधुक्षत, अघुक्षाताम् अघुक्षन्त अगूढाः अधुक्षथाः अघुक्षाथाम् अघुस्वम्-अघुक्षध्वम् अघुक्षि/अगुह्यहि अघुक्षावहि अधुक्षामहि । जुगुहे जुगुहिरे जुगुहिध्वे-दवे जुगुहिवहे जुगुहिमहे । गृहिषीष्ट गृहिषी यास्ताम् गृहिषीरन् गूहिषी यास्थाम् गृहिषीध्वम्-टूवम् गू हषीय गूहिषीवहि गहिषीमहि । घुक्षीष्ट घुक्षीयास्ताम् घुवीरन् घुक्षीष्ठाः घुक्षीयास्थाम् घुक्षीध्वम् घुक्षीय घुक्षीवहि घुक्षीमहि । गृहिता गू हतारी गृहेतारः गृहितासे गू हतासाथे गृहितावे गृहिताहे गृहितावहे गृहितास्महे । गोढाः गोढारौ गोढारः गोढासे गोढासाथे गाढावे गोदाहे गोदावहे गे ढास्महे । द्योतेय द्योतेताम् द्योते जुगुहाते घ. जुगु हेषे जुगुहाथे जुगुहे 837 शुति [ शुत् ] दीप्तौ Ang. व. द्योतते द्योतन्ते द्योतसे द्योतेथे द्योतध्वे द्योते द्योतावहे द्योतामहे । स. द्योतेत द्योतेयाताम् द्योतेरन द्योतेथाः द्योतेयाथाम द्योतेध्वम् द्योतेवहि द्योतेमहि । प द्योतताम् द्योतन्ताम् द्योतस्व द्योतेथाम् द्योतध्वम् द्योतावहै द्योतामहै अद्योतत अद्योतेताम् अद्योतन्त अद्योतथाः अद्योतेथाम् अद्योतध्वम् अद्योते अद्योतावहि अद्योतामहि । अ. अद्योतिष्ट अद्योतिषाताम् अद्योतिषत अद्योतिथाः अद्योतिषाथाम् अद्योतिड्दवम् ध्वम् अद्योतिषि अद्योतिष्वहि अद्योतिष्महि । अद्युतत् अद्युनताम् अतन् अद्युतः अद्युततम् अधुनत अद्युतम् अधुनाव अधुताम । दिाते दिक्षताते दिद्युतिरे दिद्युतिषे दिद्युताथे दिद्युतिध्वे दिद्यते दिद्युतिवहे दिद्युतिमहे आ. द्योतिषीष्ट द्योतिषीयास्ताम् द्योरिषीरन् द्योतिषीष्ठाः द्योतिषीयास्थाम द्योतिषीध्वम् द्योतिषीय द्योतिषीवहि द्योतिषीमहि । आ गूहिषीष्टाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy