SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી १८७ द्योतितारौ श्व. द्योतिता द्योतितारः म. वतिष्यते वर्तिष्येते वतिष्यन्ते द्योतितासे द्योतितासाथे द्योतिताध्वे वर्तिष्यसे वर्तिष्येथे वर्तियध्वे द्योतिताहें योतितास्वहे द्योतितास्महे । वर्तिन्थे वतिष्यावहे वर्तिध्यामहे । भ. द्योतिष्यते द्योतिष्येते द्योतिष्यन्ते वत्स्यति वत्स्यतः वत्स्य न्यि द्योतिष्यसे द्योतिष्येथे द्योतिष्यध्वे वत्स्यसि वत्स्यथः वत्स्यथ द्योतिष्ये द्योतिष्यावहे द्योतिष्यामहे । वामि वावः वाम । क्रि. अद्योतिष्यत अद्योरिष्येताम् अद्योतिष्यन्त क्रि. अवर्तिष्यत अवर्तिष्येताम् अबतिष्यन्त अद्योतिष्यथाः अद्योरिष्येथाम् अकोतिष्यध्वम् अवर्तिष्यथाः अवतिष्येथाम् अवर्तिष्यध्वम् अद्योतिष्य अद्योतिष्यावहि अद्योतिष्यामहि । अवर्तिष्ये अवर्तिप्यावहि अवर्तिध्यामहि । अवत्स्यत् अवत्स्येताम् अवत्स्यन् 955 वृतूडु [वृत्] वर्तने वर्तन स्थिति:-पत अवस्ः अवस्य तम् अवत्स्यत व. वर्तते वत'ते वर्तन्ते अक्त्स्यम् अक्याव अवाम । । वर्तसे वत थे वर्तध्वे वत' वर्तावहे वर्तामहे । 956 स्यन्दौड्: [स्यन्द् ] स्रवणे - २ व. स्यन्दते स्यन्देते वतेत वते याताम् स्यन्दन्ते वते'रन् स्यन्दसे स्यन्देथे वतेथाः वते याथाम् वते ध्वम स्कन्दवे स्टन्दे स्यन्दावहे वते'वहि वतेय वते'महि । सन्दामहे । स. स्यन्देत वर्तताम् वर्तन्ताम् स्यन्देयाताम् वते ताम् स्यन्देरन् सन्देथाः वते थाम् वर्तध्वम् स्यन्देयाथाम् स्पन्देध्वम् स्टन्देय स्यन्देवहि वर्ता है वर्तामहै । स्यन्देमहि । अवर्तत अवते ताम अवर्तन्त स्यन्देताम् स्थन्दताम् स्यन्दन्ताम् स्यन्दस्व अवर्तथाः स्यन्देथाम् अवते थाम् अवर्तध्वम् स्यन्दध्वम् अवर्ते अवर्तामहि । स्यन्दावहै .. अवविहि स्यन्दामहै । अस्यन्दत अस्यन्देताम् अवष्टि अवर्तिषत अवर्तिघाताम्। अस्यन्दन्त अस्यन्दथाः अवतिष्ठाः अस्यन्देथाम् अवतिषाथाम् अवर्तिट्वम्-ध्वम् अस्यन्दध्वम् अस्थन्दे अवर्तिवहि अवर्तिपि अवर्तिष्महि । अस्पन्दावहि अस्यन्दामहि । अवृतत् अवृतताम् अवृतन् अस्थन्दिष्ट अस्यन्दिषाताम् अस्यन्दिषत अवृततम अवृतत अस्यन्दिष्ठाः अवृतः अस्यन्दिषाथम् अस्यान्दिदम् ध्वम् अवृताव अवृतम् अस्यन्दिषि अवृताम । अस्थन्दिष्वहि अस्यन्दिष्महि । अस्यदत् ववृतिरे अस्यदताम् वबृताने अस्यदन् अस्यदः अस्यदथाम् ववृतार्थ ववृतिष ववृतिथ्वे अस्यदत अस्यदम् ववृतिवहे ववृतिमहे । अस्यदाव अस्यदाम । *अस्यन्त अस्यन्त्साताम् अस्यन्मत आ वर्तिषीष्ट वर्तिषी यास्ताम् वर्तिषीरन् अस्सन्थाः अस्यन्तसाथाम् अस्यन्द्ध्वम् वतिषीष्ठाः वर्तिषीयास्थाम् वर्तिषीध्वम् ध्वम्-दध्वम् वर्तिषीय वर्तिषीव हि वतिषीमहि । अश्यन्तिस अस्यान्तस्वहि अस्यान्महि । श्र. वर्तिता वर्तितारी वर्तितार: बतासे वर्तितासाथे वर्तिताध्वे *अश्यन्त ने मय अस्यान्त, अस्यान्थाः नेमले वर्तिताहे वातास्वहे वर्तितास्महे ।। अत्यन्तथा: पोरे ५९ ५४ रा. वर्तस्व वत' अ. प ववृते ववृते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy