SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી ૧૮૫ गृहामि गृहे: रजे गृहामः । गूहेयुः गृहेत गृहेम । गृहन्तु गृहत गृहाम । अगृहन् अगृहत अगृहाम। अगूहिषुः रजेरन् रजेथाम् राजे अगूहिष्ट अरजे अगृहिष्म । अधुक्षन् अघुक्षत अघुक्षाम । जुगूहुः जुगृह क्रि. अरड्-क्ष्यत् अरक्ष्याताम् अरड्-क्ष्यन् गृहाव: अर-क्ष्यः अर.क्ष्यतम् अरड्-क्ष्यत | स. गृहेत् गृहेताम अर-श्यम् अरड्-क्ष्याव अरडू-श्याम । गृहेतम् रजते रजेते रजन्ते गृहेयम् गृहेव रजसे रजेथे रजध्वे गृहतु/गृहतात् , गूहताम् रजावहे रजामहे । गृह/गृहतात्' गृहतम् स. रजेन रजेयाताम् गृहानि गृहाव रजेथाः रजेयाथाम् रजेध्वम् ह्य. अगृहत् अगृहताम् रजेय रजेवहि रजेमहि । अगृहः अगृहतम् रजताम् रजेताम् रजन्ताम् अगूहम् अगृहाव रजस्व रजध्वम् अगृहीत् अगूहिष्टाम् रजावहै रजामहै। अगूही: अगृहिष्टम् अरजत अरजेताम् अरजन्त अगूहिषन् अगूहिष्व अरजथा अरजेथाम अरजध्वम् अघुक्षत् अघुक्षताम् अरजावहि अरजामहि । अघुक्षः अघुक्षतम् अ. अरक्त अरसाताम् अरङ्क्षत अधुक्षम् अघुक्षाव अरइक्थाः अरङ्खाथाम् अराइदवम् ध्वम् । प. जुगृह जुगृहतुः अरङ्क्षि अरड्-श्वहि अरड्-क्षमहि । जुगूहिथ जुगृहथुः प. ररञ्जो ररञ्जाते ररञ्जिरे जुगूह जुगुहिव ररञ्जिषे ररञ्जाथे ररक्षिध्वे आ. गुह्यात् गुह्यास्ताम् ररजे ररजिवहे ररञ्जिमहे । गुह्याः गुह्यास्तम् आ. रक्षीष्ट रङ्क्षी पास्ताम् रक्षीरन् गुह्यासम् गुह्यास्व रङ्क्षीष्टाः रसीयास्थाम् रङ्घीयम् गहिता गृहितारी रक्षीय रशीवहि रङ्क्षीमहि । गृहितासि गृहितास्थः श्व. रक्ता रङ्-क्तारौ रक्तार: गृहितास्मि गृहितास्वः रक्तासे रक्तासाथे रक्ताध्वे गोदा गोदारी रड्कताहे रक्तास्वहे रड्-क्तास्महे । गोढासि गोढास्थः भ. रइ-क्ष्यते रड्-क्ष्येते रड्-क्ष्यन्ते गोढास्मि गोढास्वः रडू.क्ष्यसे रड्-क्ष्येथे रड्-क्ष्यध्वे भ. गृहेष्यति गूहिष्यतः रडू.क्ष्यावहे रड्-क्ष्यामहे । गू हष्यसि गूहिष्यथः क्रि. अरक्ष्यत अक्ष्येताम् अर.क्ष्यन्त गूहिष्यामि गूहिष्यावः अरडूक्ष्यथाः अरश्येथाम् अरक्ष्यध्वम् घोक्ष्यति घाश्यतः अरड्.क्ष्ये अरड्-क्ष्यावहि अरड्-क्ष्यामहि । घोक्ष्यसि घोक्ष्यथ: घोक्ष्यामि घोश्यावः 935 गुहौग [गुह्] संवरणे disg. क्रि. अगृहिण्यत् अगूहिष्यताम् व गृहति गृहन्ति अगू हत्यः अगृहिष्यतम् गृहसि गृहथः अगृहिष्यम् अगूहिष्याव जुगुहिम । गुह्यासुः गुह्यास्त गुह्यास्म । गृहितारः गूहितास्थ गृहितास्मः । गोढार: गोढास्थ गोदास्मः । गृहिष्यन्ति गूहिष्यथ गृहिष्यामः । घोक्ष्यन्ति घोक्ष्यथ घोक्ष्यामः । अगहिष्यन अगृहिष्यत अगूहिष्याम । गृहतः गृहथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy