SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८४ અભિનવ લધુપ્રક્રિયા भेजतु: भेजुः भेज । भेजिम । भज्यासुः भज्यास्त भज्यास्म । भक्तासे भक्ताहे भक्ष्यते भक्ष्यसे भक्ष्ये भक्तासाथे भक्तास्वहे भक्ष्येते भक्ष्येथे भक्ष्यावहे अभक्ष्येताम् अभक्ष्येथाम् अभक्ष्यावहि भक्तावे भक्तास्महे । भक्ष्यन्ते भक्ष्यध्वे भक्ष्यामहें अभक्ष्यन्त अभक्ष्यध्वम् अभक्ष्यामहि । अभक्ष्यत अभक्ष्यथा: अभक्ष्ये व. रजथ भक्तारः भक्तास्थ भक्तास्मः । भक्ष्यन्ति भक्ष्यथ भक्ष्यामः । अभक्ष्यन् অ-৫স্বর अभक्ष्याम ॥ भजन्ते भजध्वे भजामहे । भजेरन भजेश्वम् भजेमहि । स. प. बभाज भेजिथ/बभक्थ, भेजथुः बभाज/बभज, भेजिव आ. भज्यात् भज्यास्ताम् भज्या: भज्यास्तम् भज्यासम् भज्यास्व श्व. भक्ता भक्तारी भक्तासि भक्तास्थ: भक्तास्मि भक्तास्वः भ. भक्ष्यति भक्ष्यतः भक्ष्यसि भश्यथः भक्ष्यामि भक्ष्याव: अभक्ष्यत् अभक्ष्यताम् अभक्ष्यः अभक्ष्यतम् अभक्ष्यम् अभक्ष्याव भजते भजेते भजसे भजावहे भजेयाताम् भजेथाः भजेयाथाम् भजेय भजेवहि भजताम् भजेताम् भजस्व भजेथाम् भाजावहै अभजत अभजेताम् अभजथाः अभजेथाम् अभजे अभाजावहि अभक्त अभक्षाताम् अभक्थाः अभक्षाथाम् अभक्षि अभक्ष्वहि 896 रञ्जी [रफ़ ] रागे ग. रजति रजतः रजन्ति रजसि रजथः रजामि रजावः रजामः । रजेताम् रजेयुः रजे: रजेतम् रजेव रजेम । रजतु/रजतात् रजताम् रज/रजतात् रजतम् रजत रजामि रजाव रजाम । रजेत रजेत रजेयम भजेथे रजन्तु भजे भजेत अरजताम् अरजतम् अरजाव अरजन् अरजत अरजाम। भजन्ताम् भजध्वम् भजामहे । अभजन्त अभजध्वम् अभजामहि । अरजत् अरजः अरजम् अ. अराशीत् अराझीः अराश्चम् अरा-क्ताम् अराड्.क्तम् अराव अराइ-क्षुः अराड्-क्त अराक्षम । अभक्षत अभग्व -ध्वम् अभक्ष्महि । आ. मेजे भेजिषे भेजाते भेजाथे भेजिवहे भेजिरे भेजिध्वे भेजिमहे । ररञ्ज ररञ्जतुः ररञ्ज ररञ्जिय रर-क्थ ररञ्जथुः ररञ्ज ररञ्ज ररञ्चिव ररञ्जिम। रज्यात् रज्यास्ताम् रज्यासुः रज्या : रज्यास्तम् रज्यास्त रज्यासम् रज्यास्व रज्यास्म । रक्ता रङ्-क्तारौ रक्तारः रक्तासि रङ्क्तास्थः रक्तास्थ रक्तास्मि रङ्क्तास्वः रड्-कतारमः । रङ्-क्ष्यति रड्-क्ष्यतः रड्-क्ष्यन्ति रडू.क्ष्यसि रड्-क्ष्यथः रड्-क्ष्यथ रड्-क्ष्यामि रड्-क्ष्याव: रड्-क्ष्यामः । भेजे आ. भक्षीष्ट भक्षीष्ठा: भक्षीय भक्षीय स्ताम् भक्षीयास्थाम् भक्षीवहि भक्तागै भक्षीरन् भक्षीध्वम् भक्षीमहि । भ श्व. भक्का भक्तार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy