SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી प. ह्य. प. अ. अराजीत् -अराजीः अराजिम् श्व. भ. क्रि. आ. राज्यात् राज्याः राज्यासम् व. स. राजतु / राजतात् राज / राजानि प. अराजन् अराज: अराजम् ह्य. " राजिता राजितासि राजित. स्मि राजिष्यति राजिष्यसि राजिष्यामि अराजिष्वत अराजिष्य: अराजिष्यम् राजते राजसे राजे राजेत राजेथा: राजेय रराज रराजतुः/ रेजतुः, रराजु'/रेजु', रराजिय/ रेजिथ रराजथुः / रेजथुः रराज / रेंज, रराजिव / रेजिव रराज रगजिम / रेजिम | राजताम् राजस्व राजै अराजत अराजथा: अराजे राजताम् राजतम् राजाव Jain Education International अराजताम् अराजतम् अराजाव अराजिष्टाम् अजिष्टम् अराजिष्व राज्यास्ताम् राज्यास्तम् राज्यास्व राजित राजितास्थः राजितास्वः राजिष्यतः राजिष्यथः राजिष्याव: राजेते राजेथे राजाव राजेयाताम् राजेयाथाम् राजेवहि राजन्तु राजत राजाम | राजेताम् राजेथाम् राजा है अराजन् अराजत अराजाम | अराजेताम् अराजेथाम् अराजावहि अराजिषुः अराजिष्ट अराजिष्म । अराजिष्यताम् अराजिष्यन् अराजिष्यतम् अराजिष्यत अराजिष्याव राज्यासुः राज्यास्त राज्यास्म । राजितार: राजितास्थ राजितास्मः । राजिष्यन्ति राजिष्यथ राजिष्यामः । अराजिष्याम || राजते राजध्वे राजामहे । राजेन् राजेश्व राजेमहि । राजन्ताम् राजध्वम् राजा है । अराजन्त अराजध्वम् अराजामहि । अ. अराजिष्ट अराजिष्ठाः अराजिष प. आ श्व. भ. स. रेजे रेजिषे रेजे घ. राजे रजिषे राजे ह्य राजिषीष्ट राजिषीष्ठाः राजिषीय क्रि. अराजिष्यत राजिता राजिता राजिताहे राजिष्यते राजिष्यसे राजिष्ये भजेत् भजेः भजेयम् भजतु / भजतात्' भज / भजतानू, भजानी अभजत् अभजः अभजम् अ. अभाक्षीत् अभाक्षी: अभाचम् For Private & Personal Use Only अराजिषाताम् अराजिषत अराजिषाथाम् अराजिड्इवम्-ध्वम् अराजिष्वहि अराजिष्महि । रेजाते रेजाथे जिवहे रराजथे राजाथे राजिव अराजिष्येताम् अराजिष्यन्त अराजिष्येथाम् अराजिष्यध्वम् अराजिष्यथाः अराजिष्यावहि अराजिष्यामहि || अराजिष्ये 895 भजीं [भ] सेवायाम् सेवा ४२वी. व. भजति भजन्ति भजसि भजथ भजामि भजामः । भजेयुः भजेत भजे | राजितारौ राजितासाथे राजितास्व राजिष्येते राजिष्येथे राजिष्यावहे राजित्रीयास्ताम् राजिधीरन् राजित्रीयास्थाम् राजिषीध्वम् राजिषीवहि राजिषीमहि । भजतः भजथः भजावः जेम् भजेतम् भजेव भजताम् भजतम् भजाव ૧૮૩ अभजताम् अभजतम् अभजाव रेजिरे रेजिध्वे रेजिमहे । रजिरे रराजिध्वे • अभाक्ताम् अभाक्तम् अभाव राज | राजितार: राजिताध्वे राजितास्महे । राजिष्यन्ते राजिष्यध्वे राजिष्यामहे । भजन्तु भजत भजाम । अभजन् अभजत अभजाम । अभाक्षुः अभाक्त अभाक्ष्म । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy