SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ૧૮૨ અભિનવ લઘુપ્રક્રિયા म. पचे स. पचेताम् पचेथाम् प. पेचे पेचे करिष्यते करिष्येते करिष्यन्ते पचते पचेते करिष्यसे करिष्येथे करिष्यध्वे पचसे पचेथे करिष्ये करिण्यावहे करिष्य महे । पचावहे क्रि. अकरिष्यत अकरिष्येताम् __ अकरिष्यन्त पचेत पचेयाताम् अकरिष्यथा: अकरिष्येथाम् अकरिष्यध्वम् पचेथाः पचेयाथाम् अकरिष्ये अकरिष्यावहि अकरिष्यामहि ॥ पचेय पचेवहि पचताम् 892 डुपचींष् [पच्] पाके - ५॥ पचति पचतः पचन्ति पचस्व पचसि पचे पचथ पचावहै पचथ: पचामि पचावः पचामः । अपचत अपचेताम् स. पचेन् पचेताम् पचेयुः अपचथाः अपचेथाम् पचेतम् पचेत अपचे अपचावहि पचेयम् पचेव पचेम । अ. अपक्त अपक्षताम् पचतु/पचतात् पचताम् अपक्थाः पचन्तु अपक्षाथाम् पच/ अपक्षि पचतम् पचत अपक्ष्वहि पचानि पचाव पचाम । प. पेचाते पेचिषे पेचाथे अपचत् अपचताम् अपचन् पेचिरहे अपचः अपचतम् अपचत अपचम् अपचाव अपचाम । | आ. पक्षीष्ट पक्षीयास्ताम् आ. अपाक्षीत् अपाक्ताम् अपाक्षुः पक्षीष्ठाः पक्षीयास्थाम् अपाक्षीः अपाक्तम् पक्षीवहि पक्षीय अपाक्त अपाक्षम् अपाक्ष्य अपाक्ष्म । श्व. पक्ता पक्तारौ पक्तासाथे पक्तासे पपाच पेचतु: पेचुः पेचिथ/पपक्थ पेचथु: पेच पक्ताहे पक्तास्वहे पपाच/पपच पेचिव पेचिम । भ. पक्ष्यते पक्ष्येते पक्ष्यसे पक्ष्योथे आ पच्यात् पच्यास्ताम् पच्यासुः पच्यास्तम् पक्ष्ये पच्या: पक्ष्यावहे पच्यास्व पच्यासम पच्यास्व पच्यास्म । अपक्ष्यत अपश्येताम् पक्तारौ अपक्ष्यथाः पक्ता अपक्ष्योथाम् पक्कार: अपक्ष्ये पक्कासि पक्तास्थः अपक्ष्यावहि पक्तास्थ पक्तास्मि पक्तास्वः पक्तास्मः । | 893 राजग [ राजू ] दीप्तौं – पक्ष्यति पक्ष्यतः पश्यन्ति व राजति राजतः पक्ष्यसि पक्ष्यथ: पक्ष्याथ राजसि राजथ: -पक्ष्यामि पक्ष्याव: पक्ष्यामः । राजामि राजावः अपक्ष्यत् अपरान अपक्ष्यताम् अपक्ष्यन् राजेताम् अपक्ष्यः अपक्ष्यातम् अपक्ष्यत राजेः राजेतम् अपक्ष्यम् अपक्ष्याव अपक्ष्याम ॥ राजेयम् राजेव पचन्ते पचध्वे पचामहे । पचेरन् पचेध्वम् पचेमहि । पचन्ताम् पचध्वम् पचोमह । अपचन्त अपचध्वम् अपचामहि । अपक्षत अपग्ड्ढवम्-ग्ध्वम् अपक्ष्महि । पेचिरे पेचिध्वे पेचिमहे । पक्षीरन् पक्षीध्वम् पक्षीमहि । पक्तारः पक्तावे पक्तास्महे । पक्ष्यन्ते पक्ष्यध्वे पक्ष्यामहे । अपक्ष्यन्त अपक्ष्यध्वम् अपक्ष्यामहि । यु राजन्ति राजथ राजामः । राजेयुः राजेत राजेम । कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy