SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हाय आत्मनेपदिनः = जहा + सु = ( मुत्रथा इ) = जहि + तस् = जहित ક્ષે મંત્ર: ૪ ★ अनुवृत्ति (i) एषाम् ईने ४/२/८७ था व्याने (२) मनश्रातः ४ / २ / ८६ थी आतः (3) वम्यविति ४/२/८७ || अदिति ४/२/८५ शिति (५) इरिद्रः (६) मिनवा श्री नवा (४) अतः शिति ४/२/८७ थी इ 5 विशेष: 0 जहति = हा + अन्ति इन थाय 0 अवित् भ यु ? जहाति () हा -- हा + ति લુયન્તમાં ન લાગે સ્વાદ अने भ ह માટે આ ? સૂત્ર લાગી अनुवार्थी सूत्र यड् [ ८१२] (४) एपामी अनेऽद: ४/२/८७ ★ सूत्रपथ :- एषाम् ई: व्यञ्जने अदः * वृत:- एषामिति द्वयुक्तानां जक्षपञ्चतः श्रनश्वातः शिल्यवितिञ्जना दावी स्यातू दास ज्ञ वर्जयित्वा । जहीतः । |श्चात् इत्यालुकि जहति । जहासि, जहिथः / जहीथः, जहिथ / जहीथ નૃત્ય :- દિરુક્ત ધાતુ નક્ષતિ પાંચ ધાતુ ना प्रत्ययना आ नो नाहि अवित् शित् प्रत्यय लागता आ ने। ई या सूत्र दा संज्ञह धतुने सागतुं नया हा + तम् = जहा + तम् = (सूत्र) जहीतः विशेष :जति अन्तिम (0) अद: प्रेम ? Jain Education International ★ अनुवृत्ति :- (1) श्नश्चातः ४/२/८६ थी आत: ( - ) वम्बविति ४ / २८७ । अविति ( 3 ) अतः शिनि ४/२/८७ । शिति व्यंजनाहि प्रेम म्ह्यु ? दत्तः = दा + तस् = ददा + तस् = दद् + तस् શૈષવૃત્તિ :- श्नश्वातः ४/२/८६ थी अवित् शित् प्रत्यय लागतां आसोप जहति = हा+अन्ति = जहा+अन्ति अन्तानो लुक् ४/२/८४ था नू आप जहु+अति तेथे त्यागे श्री. - जहासि, ( हाक: ४/४/१०० था विइ, एषामीर्व्यञ्जने ४/२/८७ था ई ) जहिथः पक्ष जहीथः [23] (५) यि लुकू ४२ / १०२ ★ द्वारा :- यादी शिति हाक आ लुक् स्यात् । जह्यात् |२| जहातु जहितात् / जहीतान जहतु । फ वृत्यर्थ :- य हाराह शितू ( घणना ) प्रत्यय लागती हाक (हा) वातुना आ नो ओप थायछे. ( २ - स ) जहा + यात् = जहू + यात् = जह्यात् (24 सुत्रा आप ) * अनुवृत्त :- (१) हाक: ४ / २ / १०० (२) आच ४/२/१०१ थ। आ ( ३ ) अतः शिति ४ / २ / ८८ । शिति विशेष :- 0 स्पष्टम् शेपवृति : हा + तातड् = Sदः) जहीतात् 112 ( ३-पं) हा + तुव् == जहातु पक्षे (हाकः ) जहितात् पक्षे (एषामव्य' अने [ ८१४ ] (६) आ च हौ ४/२/१०१ ★ वृति: हाको हो आ इश्व वा स्याताम् । जहाहिं / जहिहि पक्ष जहीहि |३| अजहान, अजहिताम् / अजहीताम् , अजहुः |४| अहासीत् ५ जहौ, जहतु:, जहिथ / जहाय १६ । गापास्थे येथे हेयात् । ७ हाता | ८ | हास्यति |९| अहास्यत् जीभी भये । बिभेति | १| : हि प्रत्यय भोगता हा धातुना મૈં નૃત્ય આ ને આ અને હસ્તક વિકલ્પે થાયછે ( વિકલ્પે हाई पशु थाय) हा + हि = (आ) जहाहि पक्षे (इ) जहिहि (ई) जहीहि તુ ખેડ ★ अनुवृति :- (१) हाकः ४ / २ / १०० (२) भियो नवा था नवा For Private & Personal Use Only विशेष :- 0 ही ई नी प्राप्ति एषाम् ईव्यञ्जनेऽद ४/२/८७ श्री. ★ शेषवृति :- ( ४-६ ) - अजहात् 0 था १० मणना ३यो वृत्ति मुन थशे. अत्ि मां द्विरु थती नयी (७ - आ) गापा था..४ / ३ / ७६ थी आ नो ए हा+क्यातू = हे + यात् = हेयात् www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy