SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वाध्यः परस्मैपहिनः द्रय् + त् ( 3 ) व्यञ्जनानाम्४/३/८५ द्राश् + त् (४) यजसृज... २/१/८७ थी प्= द्राघ् + त् (५) सिजयत... ३/४/५३ द्राप + सिय् (स्) + (६) पडाः कः तिथी द्राक् + ष् + त् (७) सः सिजम्ते ४/३/६५ थी ई द्राक् + ष् + ई + त् (८) अडधातोरादि...४४/२७ अ + द्राक् + ष् + ई + अद्राक्षीत् (4-37) aly. 14.9. - सिविदोऽभुवः ४/२/५२ थी अन् तो उम् दृश् + अन् 0 नामिन प्रेम : भिनत्+ति= भिनत्ति - ते हे छेदान्तय २१२ अ छे. 0 अक्ङिति भ ह भिन + क्तः = भिन्नः ? क्त प्रत्यक्ष कितु छे. ३५२ () दहशतुः ( परीक्षा त्री. पु. हि व. ) त्ः (पशक्षा श्री.पु. व.) - मन्नेमा गुगु डेम न थयो ? - इन्धसंयोगात् परोक्षा किंद्वत् ४ / ३ / २१ अवित् परेक्षा कितु वत् था है तथा उपान्त्यनो गुगु न थाय शेषवृत्ति :- सृजिद्द शिस्कृ... स्थवः ४/४/७८ थी વિકલ્પે इटू थशे. तेथा (1) इटू लागे तो ददर्शिथदृःश् + थव् = दद्दश् + इ+थ = ददशू + इ + थ विठ्ठदये (२) द्रष्ठ- श् + व् – दद्दश् +थ = (अ: सृजिदृशे ... ४/४/१११ वी अ भागम) दद्रश्+थ = (यजसृजि... २/१/ ८७५ ) दद्रश्+थ=दद्रष्ठ - ते यु. (७ आ) इयात् = श् + यात् ( कित् छे ) श् + ता ( ८-अ ) द्रष्टा = (९-ल.) द्रव्यति श् + स्यति = (यजसृज २/१/८७ द्दश् + स्पति = (पढाः कः सि २ / १ / १२) दृक् + स्यति = द + ष्यति = ( असूजि ४/४/१११ श्री अ भागभ) द्रक् + व्यति ★ सूत्र पृथ० :- लोः उपान्त्यस्य ★ वृत्त :- धातोरुपान्त्यस्य नामिना लवोरक्ङिति गुणः (10 - 3.) अद्रक्ष्यत् - दृश् + स्यत् ३५२ भु स्वात् । ददर्श 0श (दश दशने) उसवु (१) स्वाहि-परस्मै-496 * साधना : (२२) दशसः शवि ४/२/४८ दंश भने सञ्ज धातुने श (कर्तनद्भ्यः शबू ) प्रत्यय लागे त्यारे उपान्त्य તે લેપ થાયછે. न् भु अद्राक् + ष् + उस = अद्राक्षुः 0 नोंध :- दृश् धातुना मे मे ३५ थशे. (१) अद्य भां अडू· प्रत्यय लागतो अदर्शत् (२) सिय् लागेतो अद्राक्षीत् 0 निवादयति * - ड ढ ना (गुड़) स्थाने कृ थये। होवा छतां सत् अधिहार यासु होवाथी के असत् થતાં આદિ અક્ષ ને ચોથા વણૅ થઇ શક્યો. [042] (१०१) लवोरुपान्त्यस्य ४ /३/४ दहशतुः दशुः । सृजिहीत्यादिनेविकल्पे दद्रष्ठ, ददर्शिय ६ । दृश्यात् ७ । द्रष्टा ८ | द्रक्ष्यति ९ । अद्रव्यत् १० | दश दशने । देश सञ्जः शवि लुक् । दशति ४ । अदाहृत् ५। ददश ६ | संगान्तत्वादविपरोक्षायाः कित्त्वाभावे न भावः ददशतुः । - 5 વ્રુ :- ધાતુના ઉપાય એવા લઘુ (२) नामि वने कित् ङित् वियना प्रत्यय साग्या हाय त्यारे गुप्स थाय छे. - ददर्श परीक्षा श्री मेव पु दश+व्ददृश्+ण (आ सूत्र ऋनो गुण अर्थत) दश्+अ - तेथे नेयु'. * અનુવૃત્તિ :- नामिना गणोऽक्ङिति 0 હસ્ત્ર હાય ! પણ ગુરુ ગણાય. 0 : ईह+ते = ईहते - ते ४ छे उपान्त्य स्वर ही' हे ० વિશેષ :- 0 સંયુક્ત વ્યંજન પૂર્વ'ના સ્વર ० ० ० અર્ અધિકાર Jain Education International o બૃહવૃત્તિ ० १ ५ ६१ C (11.) दंश + ति = दश् + शब् + ति = द + अ + ति aaifa - sis. मे-४-री-ते दशेन बगेरे यारे ३५ थाय [४८० ] (५-अ ) अदाङ्क्षीत् - ते उस्यो द ंश्+त्+दंश्+स्+ई +त्दप्+म+ई +त्= दव्+ष्+ई +त् = (ग्नां धुड्वगे १/३/ ३८) द + १ = ई - तू = ( व्यञ्जनानाम् ४/३/४५) दाइक्षीत् = (अघोरादि) अदाक्षीत् (१-५) देश-दंश्+णव् संयोगान्त वातु होवाथी इन्ध्या ४/३/२१ सूत्र लागी कित्वत् यशे नाहीતેથી ૢ ના લેપ પણ થશે નહી. [042] ० O ००००० * साधनिश :- धातुपाश्यगुम् १३ ० ૪૩ For Private & Personal Use Only ० ० ० • www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy