SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી दयिता दयिता से द श्व. भ. क्रि. व. स. प. ह्य. अ. प. व. दयिष्यते दयिष्यसे दयिष्ये भ. 804 स्फाय स्फायते स्फायसे स्फाय स्फायेत स्फायेथाः रफायेय अदयित अदयिष्येताम् अदयिष्यन्त अदयिष्यथाः अवयिष्येथाम् अदयिष्ध्वम् अदयिष्ये अदष्विावहि अदयिष्यामहि || स्फायताम् स्फाय स्व स्फायै अस्फायत अस्फायथाः अरफ ये आ. स्फायिषीष्ट स्फायिषीष्ठाः स्फायित्रीय अस्फाविषि परफाये परफायिषे फाये दयितारौ दयितासाथे दयितास्व स्फायिता स्फारिता से स्फायिरहे दयिष्येते दयिष्येथे दयाव Jain Education International [स्फाय् ] वृद्धौ. १५. स्फायेते स्फायन्ते स्फायेथे स्फायध्वे स्फायाव हे स्फायामहे स्फायेयाताम् स्फायेयाथाम् स्फायेबहि रफायेताम् स्फायेथाम् सफाया है दयितार: दयिता दयितास्महे । दयिष्यन्ते दयिष्यध्वे दयिष्यामहे अस्फाविष्ट अस्फायिषाताम् अस्फायिषत अस्फायिष्ठाः अस्फायिषाथाम् अस्फाविद्रवम् स्फायेरन् स्फायेध्वम् स्फायेमहि । अस्फायेताम् अस्फायन्त अस्फायेथाम् अस्फायध्वम् अस्फायावहि अस्फायामहि । पस्फाय ते पस्फायाथे परफावि स्फायन्ताम् स्फायध्वम स्फायाम है दवम् ध्वम् अस्फायिष्वहि अस्फायिष्महि । स्कायिष्यते स्फाविष्य से स्फयिष्येथे पस्फायिरे परफायिध्वे वे परफामिहे । स्फायिपीयास्तां स्फायिषीरन् स्फायिवीयास्थाम् स्फायिषीद्रवमू- ध्वम् स्फायिषीवहि स्फायिषीमहि । स्फायितारी स्फायितार; स्फायितासाथे स्फायिताध्वे स्फायितास्वहे स्फायितास्महे स्फाशिष्येते रुकविष्यन्ते स्फायिष्यध्वे स्फायिष्ये स्फायिष्यावहे स्फायिष्यामहे क्रि. अस्फायिष्यत अस्फायिष्येताम् अस्फायिष्यन्त अस्फाविष्यथाः अस्फायिष्येथाम् अस्फायिष्यध्वम् अस्फायिष्ये अस्फायिष्यावहि अस्फायिष्यामहि ।। व. स. प. ह्य अ. प. श्र. 805 ओप्यायैइ. [ प्याय् ] वृद्धौ वध प्यायन्ते प्यायध्वे यायामहे भ. प्यायते प्यासे प्याये प्यायेत प्यायेथाः प्यायेय प्यायताम् प्यायस्व प्याय अप्यायत अप्यायथाः अन्याये आ. प्यायिषीष्ट प्यायिषीष्ठाः प्यायिषीय अन्यायिषि पिप्ये पिपियषे पिप्ये प्यायिता प्यायिता से प्यायिताहे प्यायिष्यते प्यायिष्यसे प्यायिष्ये प्यायेते या येथे प्यायाव प्यायेयाताम् प्यायेयाथाम् For Private & Personal Use Only प्यायेताम् प्याथाम् यायाव अन्यायि / अप्यायिष्ट अप्यायिषाताम् अप्यायिषत अप्यायिष्ठाः अप्याचिषाथाम् अप्याथिड्दवम् ध्वम्-द्ववम् अध्यायिष्महि । पियरे पिण्यध्वे - दवे विष्यिमहे १७७ अयायिष्वहि पिप्याते पिप्याथे पियव अप्यायेताम् अप्यायन्त अन्याथाम् अप्यायध्वम् अन्यायावहि अप्यायामहि प्यारन् प्यायेध्वम् व्यायेमहि । प्यायितारौ प्यायितासाथे प्यायितारव प्यायन्ताम् प्यायध्वम् व्यायाम | प्यायिष्येते प्यायिष्येथे प्यायिष्यावहे प्यायिषीयास्ताम् प्यायिषीरन् प्यायिषीयास्थाम् प्यायिषीध्वं - दबम् प्यायिषीवहि प्यायिषीमहि । प्यायितारः प्यायिताध्वे प्यागितास्महे प्यायिष्यन्ते प्यायिष्यध्वे प्यायिष्यामहे । क्रि. अप्यायिष्यत अप्यायिष्येताम् अप्यायिष्यन्त अप्यायिष्यथा : अध्यायिष्येथाम् अप्यायिष्यध्वम् अप्यायिष्ये अप्यायिष्यावहि अप्यायिष्यामहि । www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy