SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી क्रि. अगाहिष्यत 882 ईक्षि [ईक्षू ] दर्शने - व. ईक्षेते ईक्षेथे ईक्षावहे स. प. ह्य अ. प. आ. श्र. अगाहिष्येताम् अगाहिष्यन्त अगाहिष्यथाः अगाहिष्येथाम् अगाहिष्यध्वम् अगाहिष्ये अगाहिष्यावहि अगाहिष्यामहि । अघाक्ष्यत अवाक्ष्येताम् अघाक्ष्यन्त अघाक्ष्यथाः अक्ष्येथाम् अघाक्ष्ये अघाक्ष्यावहि भ. क्ष ईक्षसे ईक्षे ईक्षेत ईक्षेथाः ईक्षेय ईक्षम् ईस्व ई ऐक्षत ऐक्षथा: ऐक्षे ऐक्षिष्ट ऐक्षिष्टाः ऐक्षिषि ईशाञ्चक्रे ईक्षाञ्चकृषे ईक्षाञ्चके ईक्षिषीष्ट ईक्षिपीष्ठाः ईक्षिपीय ईक्षत ईक्षिता से ईक्षिताहे ईक्षिष्यते ईक्षिय से ईक्ष क्रि. ऐक्षिमत ऐक्षिप्यथाः Jain Education International ईक्षेयाताम् ईक्षेयाथाम् ईक्षेवहि ईक्षेत ईक्षेथाम् ईक्षावहै ऐक्षेताम् ऐक्षेथाम् ऐक्षावहि ऐक्षिषाताम् ऐक्षिपाथाम् ऐक्षिहि ईक्षितारौ ईक्षितसाथ ईक्षितस्व अघायध्वम् अवाक्ष्यामहि । ऐअन्त ऐक्षध्वम् ऐक्षामहि । ऐक्षिपत ऐदिवम्-ध्वम् ऐक्षिष्महि । ईक्षाका ईक्षाञ्चक्रिरे ईसाञ्चक्रा ईक्षाचवे ईशाञ्चकृवहे ईश्चकमहे । ईक्षाम्बभूव, ईक्षामास । ईक्षिण्येते ईशिष्येथे ईक्षिण्याव . ऐक्षिपेताम् ऐक्षिथाम् ईक्षन्ते ईक्षवे ईक्षामहे | ईक्षेरन् क्षे ईक्षिषीयास्ताम् ईक्षिषीरन् ईक्षिपीयास्थाम् ईक्षिणीध्वम् ईक्षिपीवहि ईक्षिषीमहि । महि । ईक्षन्ताम् ईक्षध्वम् ईनाम है । ईक्षितार: ईक्षिताध्वे ईक्षितम | ईक्षिष्यन्ते ईक्षिष्य ईक्ष्यामहे | ऐक्षष्यन्त ऐक्षिपदम् स. प. ह्य. 883 [] सेवायाम् - ६२५ ४२५. मित्रात फलवति कर्तरि “ईति [ ३. ३.९५ ] इत्यात्मनेपदम् अन्यत्र च " शेषात् परस्मे " [३. ३. १००] परस्मैपदम् एवं सर्वत्र । व. श्रयन्ति श्रपथ श्रयामः । श्रयेयुः श्र ेत श्रयेम | अ. प. ऐक्षिष्ये श्व. भ. श्रयति श्रयसि श्रयामि श्र ेत् श्रे: श्रयेयम् ऐक्षिण्यवहि इत्यात्मनेपदिनः || श्रयतु / श्रयतात् 직쥐 श्रयाणि अभयत् अश्रयः " अश्रयम् अशिश्रियत् अशिश्रियः अशिश्रियम् आ. श्रीयात् श्रीयाः श्रीयासम् श्रयिता श्रमितासि श्रयितास्मि श्रयिष्यति श्रविष्यसि श्रयिष्यामि For Private & Personal Use Only क्रि. अश्रयिष्यत् अश्रयिष्यः अश्रयिष्यम् श्रयतः श्रयथः श्रयावः श्रयेताम् श्रपेतम् श्रयेव शिश्राय शिश्नियतुः शिश्रयिथ शिश्रियथुः शिश्राय / शिश्रय शिनिश्रिव श्रवताम् श्रयतम् श्रयाव अश्रयम् अश्रयतम् अश्रवव श्रीयास्ताम् श्रीयास्तम् श्रीस्व श्रयितारौ श्रयितास्थः श्रमितास्वः १७८ ऐक्षिप्यामहि । अश्रयाम । अशिश्रियताम् अशिश्रियन् अशिश्रियतम् अशिश्रियत अशिश्रियाव श्रयिष्यतः श्रमिष्यथः श्रविष्यावः श्रयन्तु श्रयत श्रयाम | अश्रयन् अश्रयत अशिश्रियाम | शिश्रियुः शिश्रिय शिश्रियिम | श्रीयासुः श्रीयास्त श्रीयास्म । श्रयितार: श्रयितास्थ श्रयितास्म ! श्रयिष्यन्ति श्रविष्यथ श्रयिष्यामः । अश्रयिषताम् अश्रयिष्यन् अश्रयिष्यतम् अश्रविष्यत अश्रयिष्याव अश्रविष्याम | www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy