SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८. અભિનવ લધુપ્રક્રિયા व. प. हरन्तु हत्तु/हरतात् , हरताम् हर/ हरतात् , हरतम् हराणि हराव हराम । श्रयते श्रयसे श्रये श्रयेत श्रयेथाः श्रयेय श्रयेरन् अहरत् अहरः अहरम् अहरन् अहरत अहराम। अहरताम् अहरतम् अहराव अहाम् अहाष्टम अहारी अ. श्रयताम् श्रयस्व श्रये अहाए: अहाष्ट' अहार्म। अश्रयत अश्रयथाः अश्रये अशिश्रियत अहार्षीत् अहार्षीः अहाम् जहार जथं जहार/जहर, आ. हियाः ह्रियासम् श्व. हर्ता हियात् श्रयेते श्रयन्ते श्रयेथे श्रयध्वे श्रयावहे श्रयामहे श्रयेयाताम् श्रयेयाथाम् श्रयध्वम् श्रयेवहि श्रयेमहि । श्रयेताम् श्रयन्ताम् श्रयेथाम् श्रयध्वम् श्रयावहै श्रयामहे । अश्रयेताम् अश्रयन्त अश्रयेथाम् अश्रयध्वम् अश्रयावहि अश्रयामहि । अशिश्रियेताम् अशिश्रियन्त अशिश्रियेथाम् अशिश्रियध्वम् अशिश्रियावहि अशिश्रियामहि । शिश्रियाते शिश्रियिरे शिश्रयाये शिश्रियिध्वे-वे शिश्रियिवहे शिश्रिमिहे । श्रयिषीयास्ताम् अविषीरन् अयिपीयस्थाम् श्रयदीध्वम्-दूवम् | श्रविधीवह श्रथिषीमहि श्ररितारौ श्रथितारः श्रयितासाथे श्रयिताध्वे श्रयितास्वहे श्रयितास्महे श्रयिष्यते श्रयिष्यन्ते श्रयिष्येथे श्रयिष्यध्वे श्रयिष्यावहे श्रयिष्यामहे । अश्रयिष्यताम् अश्रथिन्त अश्रयिष्येथाम् अश्रयिष्यध्वम् अश्रयिष्यावहि अश्रयष्यामहि । जहथुः जवि हियास्ताम् हियास्तम् ह्रियास्व हर्तारौ हस्थिः हस्विः जह जहिम । ढ़ियासुः हिवास्त द्वियास्म । हर्तारः हर्तास्थ हस्मिः । हासि अशिश्रिये शिश्रिये शिश्रिधिपे शिश्रिये आ. श्रयिषीष्ट श्रथिषीष्ठाः श्रयिषीय श्व. श्रयिता श्रयितासे श्रयिता श्रयिष्यते श्रयिष्यसे श्रयिष्ये अश्रयिष्यत अश्रयिष्यथा. अश्रयिष्ये हर्तास्मि हरिष्यति हरिष्यसि हरिष्यामि अहरिष्यत् अहरिष्यः अहरिष्यम् हरिष्यत: हरिष्यन्ति हरिष्यथः हरिष्यथ हरिष्याव: हरिष्यामः। अहरिष्यताम् अहरिष्यन अहरिष्यतम ___ अहरिष्यत अहरिष्याच अहरिष्याम । व. हरते हरेते काय हरसे हरेथे हरावहे हरे हरन्ते हरध्वे हरामहे । हरेरन् हरेश्वम् हरेमहि । | स. हरेथाः हरेय हरेयाताम् हरेयाथाम् हरेवहि हरेताम् हरस्व 885 हृग् [ह] हरणे ६२५ ४२U. हरति हतः हरन्ति हरसि हरथः हरथ हरामि हरावः हरामः हरेताम् हरेयुः हरेः हरेतम् हरेत हरेयम् हरेव हरेम। हरेथाम् हरावहै हरन्ताम् हरवम् हरामहे । अहरत अहरथाः अहरे अहरेताम् अहरेथाम् अहरावहि अहरन्त अहरध्वम् अहरामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy