SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८४ અભિનવ વઘુપ્રક્રિયા (31) आद्योंश एकस्वरः ४/१/२ छ तथा :*सुत्रथ0 :- आदिः अंशः एकस्परः (२) जागुः किति ४/3/६ जागृ धातुने कित् प्रत्यय ★ वृत:- अनेकस्वरस्य धाताराद्य एकस्वरोऽवयवः लागतां शुश याय छे. - जागृ+ अतुस् - जजागृ + अतुम् परेराक्षा डे परे द्विः स्यात् (जागुअणवि वृद्धिः स्यात् ) | ("। भूत्रथा गुए) जजागर + अनुसू: जजागरतुः मेगा रीते नामिनाऽकलिहलेरिति सिद्ध नियमार्थमिदम् । तेनान्यत्र जागृ + उसू = जजागरुः [५०० गिति वृद्धिन स्यात् ) जजागार ।। 0 जागृ धातु भने वरीहाबादी इटनिष थशे नहीं - अवित्पराक्षाया: कित्त्वे (जागुः किति गुण: स्यात् )। तेया थन् प्रत्यय नित्य इट् ५0 (६-प.) 0l. Y. जजागरतुः, नजागरुः । अनेकम्वरत्वात् ऋन इती से 4 जजागरिथ निषेधाभावे जजागरिथ, जजागरथुः, जजागर | जजागार/10 ७-आ या 1.- कि- सुधाना ३॥ वृत्ति भुत. जजागर. जजागरिव, जजागरिमा जागति 0 चकास् (कामगदीप्तौ) ही५ (२) मा ५२२ जागरिता ।८। जागरिष्यति ।९। अजागरिष्यत् ।१०।। 1094 (1-व) नक स्तिते ही - चकाम् ना ३५॥ चका सृ दीप्तौ / ऋकार इत् । चकास्ति, चकास्तः, વૃત્તિ મુજબ જ છે. મત્ત્વના ફેરફાર અત્રે નોંધે છે. चकासति ।१। चकास्यात् ।२। चकास्तु, (हेधिः सोधि (1)- चकाम् +अन्ति (अन्ता नो लुक् ४/२/८४ या न् । वा लुक्) चकाधि | चकाद्धि ।३। अचात् , अचकास्ताम, सा५) चकास् अनि: चकासति - (२)-प भी.५ मे.. अचकासुः | अचकाः | अचकात् । ४। अचकासीत् , चकाधि | चकाद्धि - (हु धुटा हे धिः यी) चकास् + धिअचकासिष्टास् , अचकासिषुः । ऋदेवाद ङागमे अचकासत् (सा घि वा ४/३/७२ था १ि८ नो५) = चकाधि ५क्षे 1५। चकासां चकार ।६। चकास्यात् १७। चकासिता ८ (धुट् स्तृतीय: या द्) = चकाधि-थशे. (3)-अद्य. चकासिष्यति ।। अचकासिष्यत् ॥१०॥ वि८५ (1) सिच्-अचकासीत् ५३ (२) (ऋ-इत् छ) शासूक अनुशिष्टौ । शास्ति । अङ्क - अचकासन् प्रवृत्यर्थ :- भने २वरी मातुनआहिना से 0 शास् (शासूक अनुशिष्टौ) अनुशासन : 1095. शास्ति - ते मनुशासन रे छे. સ્વર વાળા અવયવને પરોક્ષાના પ્રત્યે કે રુ લાગતા દિભવ થાય છે. [८७५] (A) जागर्तिणवि ४/३/१२ जाग धातन भगत (३२) इमासः शासोऽङ्-व्यञ्जने ४/४/११८ जि प्रत्यय पक्षाने। णव् प्रत्यय लागे तर वृद्धिसूत्रथ0 :- इस् -आसः शासः अड-व्यञ्जने याय. - जजागार - तेजच्या जागृ + णव-जजागृ+ |* वृत्ति :- शास्लेर शस्यासेोऽडि क्ङिति व्यञ्जनादी। णव् = जजागार [scel च परे इम् स्यात् । शिष्ट:, (शासति/शास्सिः) शिष्टः, नाथ :- नामिनो कलिहले: सुत्रया वृदिय: छता | शिष्ट । (शास्मि) शिष्यः, शिष्मः ।१। शिष्यात् ।२। આ * સૂત્ર બનાવ્યું તે નિયમને માટે છે. - તેનાથી | (शास्तु) शिष्टात् , शिष्टाम् , ( शासतु)। जिमने णव् ५२ ७ता वृद्धि यायम-५ जित णित प्रत्ययो 卐वृत्त्यर्थ :- शास् धातुमा डेबा आस् ने પર છતાં પણ ન થાય) अ. व्यसनाहि किन डित् प्रत्यय सायाडोय त्यारे - अनुवृत्ति :- द्विर्धातु पराक्षा ङ ४/1/1 आम् ने। इस् थाय नमः शिष्ट: शास+तसू-शिष+ तम् = शिष् + टः (शिदवित् ४/3/२० था ङित् संसा, 卐 विशेष :- 0 द्विर्धातु परीक्षा ४/1/1 सूत्र नाम्यन्तस्था...२/3/1५या पू, तवर्ग'श्ववर्ग'.. त् नो द) આખા ધાતુને ક્રિભવ કરે છે – તેને બદલે બદલે આ 02-01-री-ते शिष्ट:, शिष्ट, शिष्यः, शिष्मः સૂત્ર માત્ર માઘ મંડા ને દ્વિભવ કરવા માટે અલગ વગેરે રૂપે થાય. नावेस छे. 0 (नांध : ) वृत्तिमा ३ समा मापेक्षा ते - शेषवृत्ति :- अवित् परीक्षा कित् नोवा गाय | आस् ने। इस् । यता ३॥ ४ शिद् - वित् छ मा? डित् नपान याय. *सिद्धो सति आरम्भा नियमार्थम् - न्याय २५. ५. २५ | + अनुवृति :- ऋतां विङति ४/४/118 20 विङति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy