SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ અદાદય: પરઐદિન: 0 जागृ (जागृक् निद्राक्षये) भगवु (२) माहि- परस्मै 1093 जागति - ते नगे छे. अहीं जागृ ना ऋ । गुणसूत्र पृथ "अर्यो है. [200] (२७) व्यञ्जनादेः सच दः ४ / ३ / ७८ ★ सूत्रपृथ० :- व्यञ्जनाद् देः सः च दः ★ वृत्ति :- धातोर्व्यञ्जनात्परस्य दे लुक यथासंभव धातुसकारस्य च द: स्यात् अजागः ( अजागृनाम ) ન નૃત્ય :- व्यंजनान्त धातुने बांगेला दि सोप थाने त्यारे (यथास अत) क्या धातुना स् टार होय तेन। द थाय छे. अजागः - ज.गृ+ब्बूि = (दि आप धातुना गुय्) -अजागर - (२) - अजागः ★ अनुवृति ::- धुइ ह्रस्वात् लग् ४/७/१० थी लग विशेष :- नान्तभ તે ગયે અહીં ચા ધાતુ સ્પરાન્ત છે. ? अयात् 0 fa al 4 al ! अजागृताम् -- ताम् प्रत्यय 0 धातुने बागेला दि नो झोप था सिच् गरे पछी दि नोसोपन थाय. भाटे सोप न थाय तेहीये. उहादरण :- चकास् + दि = अचकात् ( दि नोसोप, स्नोद् थयो. ) [८७१] (२८) पुस्पौ ४ / 3 / 3 - ★ सुत्रपृथ० :- पुसू - पौ ★ वृत्ति :- नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । अजागरु: 5 वृत्यर्थ :- नाम्यन्त धातुमने उसू (पुस) मने प् (पु) प्रत्यय मागे त्यारे गुगु याय के अजागरुः= जागृ+अन् = अजागृ+पुम् (उस् ) ( द्रयुक्त जक्षः४/२/ ८१ थ। पुस् ) अजागर + उस् = अनुवृत्ति :- नामिनेो गुणे। ...४/३/१ Jain Education International विशेष :- 0 नाम्यन्त म ? अजक्षुः = जश् + उस् व्यंजनान्त () पु-उदार :- अर्पयति = ऋ + गिग = (अर्त्तिरील्ली १.४ / २ / २१थी पु आगम) = (गुष्य) अर+ए+णि+ति= अर्ति + अ + ति = अर्पय् + अ + ति - यु. [८७२] (२५) से स्वां च रुर्वा ४ / ३ / ७८ (२) :- सेस् द्धां चरुः वा ★ वृति :- घ तोव्यञ्जनात्परस्य सेल के सकार दकार धकाराणां च यथासंभव रुर्वा । अजागः अजागृतम, अजागृत | अजागर |४| न विजागृशसेति वृद्धयभावे, अजागरीत् अजागरिपुः ॥५॥ वृत्यर्थ :- व्यधातुर्थी पर सि झोप थाय छे ने धातुने अन्तेले स् द् ध् य तोते (रु) २ थाय छे. (१-व) श्री. ५. व अजागः = जागृ+नि=अ+ अजा+ मि (या सूत्र सिझोप) = अजागर (₹ ने विसर्ग) अजागः अनुवृत्ति:- (१) घुइद्रस्वात४ / ३ / ७० थी लुग व्यञ्जनात्......४ / ३ /७० ८३ फ्र विशेष: 0 सोरु: थी (नित्य रुत्व प्राप्त तो- छतां विपक्षे पुनः सत्व विधान होवाथा घुटस्तृतीयः २/१/७६ श्री स् ને द् ६४ श. अचकाः पक्षे अचकान् = चकासु+मि (या सूत्रधी सि झोप सूने। २ पक्ष दथयो. ) 0 रु - ( उदित् ३) ४२वादी उत्खादि हा यह श [८७3] ( 30 ) जानुसमिन्धेन वा ३/४/४५ ★ सूत्रपृथ० :- जागृ उप सम्-इन्वे: नवा ★ वृति : एभ्यः परेराक्षाया आम् वा स्यात् । जागराञ्चकार |६| पो... फ्र वृत्यर्थ :- जाट, उप भने सम्पू इन्धू धातुने साना पक्षाना स्थाने आम् विदये थाय छे. (आम् पत्र: २५ म् कृ-भू-अस् ना पक्षाना ३ था। परीक्षा श्री. पु. मे. व जागराञ्चकार = जागृ + आम् + चकार - તે જાણ્યે ( विप भाटे यो सूत्र : 31 ) ★ अनुवृति: धातो चानुतदन्तम् ३ / ४ /४६ 45 વિશેષ समिधे / समिन्धांचक्रे - प्रहार विहये न थाय - भाटे सम् इन्धांचा. 0 सम् + इन्ह्यु ? मात्र इन्धू भां आम् म्यु ं भात्र इन्धू [८७४ ] For Private & Personal Use Only आम् परोक्षायां कृभ्वस्ति www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy