SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ અભિનવ લઘુમતિયા पेदे म. आ. स्निह्यात् स्निह्यास्ताम् स्निह्यासुः अ अपादि अपत्साताम् अपत्सत स्निह्याः स्निह्यास्तम् स्निह्मास्त अपत्थाः अपत्साथाम् अपद्ध्वम्-ध्वम् स्निह्य सम् स्निह्यास्त्र स्निह्यास्म । अपत्सि अपत्स्वहि अपत्स्महि । स्नेग्धा स्नेग्धारौ स्नेग्धारः | प. पेदे पेदाते पेदिरे स्नेग्धासि स्नेग्धास्थः स्लेग्धास्थ पेदिषे पेदाथे पेदिध्वे स्नेग्धास्मि स्नेग्धास्वः स्नेग्धास्मः । पेदिवहे पेदिमहे । स्नेढा स्नेढारौ स्नेढारः आ पत्सीष्ट पत्सीयास्ताम् पत्सीरन् स्नेदासि स्नेदास्थ स्नेढास्थ पत्सीष्ठाः पत्सीयास्थाम् पत्सीध्वम् स्नेदास्मि स्नेढास्व. स्नेढास्मः । पत्सीय पत्सीवहि पत्सीमहि । स्नेहिता स्नेहितारो स्नेहितारः श्व. पत्ता पत्तारौ पत्तारः स्नेहितासि स्नेहितास्थः स्नेहितास्थ पत्तासे पत्तासाथे पत्तावे स्नेहितास्मि स्नेहितास्वः स्नेहितास्मः । पत्ताहे पत्तास्वहे पत्तास्महे । पत्स्यते स्नेहिष्यन्ति पत्स्येते पत्स्यन्ते स्नेहिष्यति स्नेहिष्यतः पत्स्य से पत्स्येथे स्नेहिष्यसि पत्स्यत्वे स्नेहष्यथः स्नेहिष्यथ पत्स्ये पत्स्यामहे । पत्स्यावहे स्नेहिष्यावः स्ने हष्यामि स्नहिष्यामः । अपत्स्य स्नेक्ष्यन्ति त अपत्स्येताम् स्नेक्ष्यति स्नेक्ष्यतः अपत्स्यन्त अपत्स्यथाः स्लेक्ष्यथः स्नेक्ष्यसि अपत्स्यध्वम् स्नेक्ष्यथ अपत्स्येथाम् अपत्स्ये अपत्स्यावहि अपत्स्यामहि । स्नेक्ष्यामि स्नेक्ष्यावः स्नेक्ष्यामः । क्रि. अस्नेहिष्यत् अस्नेहिण्यताम् अस्नेहिष्यन् | 1260 युधिच [युध् ] सम्प्रहारे, सम्प्रहारो हननम् अस्नेहिष्यः अस्नेहिष्यतम् अस्नेहिष्यत अस्नेहिष्यम् अस्नेहिष्याव अस्नेहिण्याम । | व. युध्यते युध्येते अलेक्यत् अस्लेक्ष्यताम् अस्नेक्ष्यन् युध्येथे युध्यध्वे अस्नेक्ष्यः अस्नेक्ष्यतम् अस्नेक्ष्यत युध्यावहे युध्यामहे । अस्नेक्ष्यम् अस्नेक्ष्याव अस्नेक्ष्याम । म. युध्येत युध्येयाताम् युध्येरन् 1357 पदिच [पद् ] गतौ, गतिर्यानं ज्ञानं च. युध्येथाः युध्येयाथाम् युध्येध्वम् rg, M . युध्येय युध्वहि युध्येमहि । पद्यते पद्यन्ते युध्यताम् युध्येताम् युध्यन्ताम् पद्यसे पद्येथे पद्यध्वे युध्येथाम् युध्यध्वम् पद्यावहे पद्यामहे । युध्यावहै युध्यामहै। पद्येयाताम् पोरन् अयुध्यात अयुध्येताम् अयुध्यन्त प्रद्येथाः पद्येयाथाम् पद्यध्वम् अयुध्यथाः अयुध्येथाम् अयुध्यध्वम् पद्यय पद्यवहि पद्यमहि । - अयुध्ये अयुध्यावहि अयुध्यामहि . पद्यताम् पद्यताम् पद्यन्ताम् अ. अयुद्ध अयुत्साताम् अयुत्सत पद्यस्व पद्यथाम् .. पद्यध्वम् अयुद्धाः अयुत्साथाम् अयुद्ध्वम्-ध्वम् पद्यावहै पद्यामहै। अयुत्सि अयुत्स्वहि अयुत्स्महि । अपद्यत् अपद्यताम् अपद्यन् अपद्यथाः अपद्यथाम् अपद्यध्वम् अाद्य अपद्यावहि अपद्यामहि । । युयुधे युयुधिवहे युयु धिमहे । युध्यन्ते युध्यसे युध्ये पद्यते युध्यास्त्र पद्य • पद्येत पद्य युयुधे युयुधाते युयुधाये युयुधिरे युयुधिध्वे युयुधिषे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy