SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ स्मरेः प. तेरतुः तेसः तेर ધાતુ અપાવલી ૧૬૫ 18 स्मृ [स्मृ] चिन्तायाम् - या ४२ प. तरतु/तरतात् तरताम् तरन्तु व. स्मरति स्मरतः स्मरन्ति तर , तरतम् तरत स्मरसि स्मरथः स्मरथ तराणि तराव तराम । स्मरामि स्मराव: स्मरामः । अतरत् अतरताम् अतरन् स्मरेत् स्मरेताम् स्मरेयुः अतरः अतरतम् अतरत स्मरेतम् स्मरेत अतरम् अतराव अतराम । स्मरेयम् स्मरेव स्मरेम । अ. अतारी अतारिष्टाम् अतारिषुः स्मरतु स्मरतातू स्मरताम् स्मरन्तु अतारीः अतारिष्टम् अतारिष्ट स्मर स्मरतम् स्मरत अतारिषम् अतारिष्व अतारिष्म । स्मराणि स्मराव स्मराम । ततार अस्मरत् अस्मरताम् अस्मरन् तेरिथ तेरथुः अस्मर. अस्मरतम् अस्मरत ततार ततर तेरिव तेरिम । अस्मरम् अस्मराव अस्मराम । आ. तीर्यात् तीर्यास्ताम् तीर्यासुः अस्मार्षीत् अस्मार्टाम् अस्माषु तीर्याः तीर्यास्तम् तीर्यास्त अस्मार्षीः अस्माष्टम् अस्माष्ट' तीर्यासम् तीर्यास्व तीर्यास्म । अस्मार्षम् अस्मार्व अस्मार्म । श्व. तरीता तरीतारौ तरीतारः सस्मार सस्मरतु: सस्मरुः तरीतासि तरीतास्थः तरीतास्थ सस्मर्थ सस्मरथुः सस्मर तरीतास्मि तरीतारवः तरीतास्मः। सस्मार/सस्मर सस्मरिव सस्मरिम । तरिता तरितारौ तरितारः आ. स्मर्यात् स्मर्यास्ताम् स्मर्यासुः तरितासि तरितास्थ: तरितास्थ स्मर्याः स्मर्यास्तम् स्मर्यास्त तरितास्मि तरितास्वः तरितास्मः । स्मर्यासम् स्मर्यास्व स्मर्यास्म । तरीष्यति तरीष्यतः तरीष्यन्ति स्मर्त्ता स्मर्ताग स्मारः तरीष्यसि वरीष्यथः तरीष्पथ स्मासि स्मर्त्तास्थः स्मस्थि तरीष्यामि तरीष्याव: तरीष्यामः । स्मास्मि स्मतस्विः स्मतस्मिः । तरिष्यति तरिम्पतः तरिष्यन्ति स्मरिष्यति स्मरिष्यत: स्मरिष्यन्ति तरिष्यसि तरिष्यथः तरिष्यथ स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ तरिष्यामि तरिष्याव: तरिष्यामः । स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः । । अतरीष्यत् अतरीष्यताम् अतरीष्यन् क्रि. अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन् अतरीष्यः अतरीष्यतम् अतरीष्यत अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत अतरीष्यम् अतरीष्याव अतरीष्याम । अस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम । अतरिष्यत् अतरिष्यताम् अतरिष्यन् 27 तृ प्लवन-तरणयोः, प्लवनं मजनम् , तरणमुल्लङ्घनम् अतरिष्यः अतरिष्यतम् अतरिष्यत अतरिष्यम् अतरिष्याव अतरिष्याम । पानीमा हा, तयु, तरी . व. तरति तरत: तरन्ति 28 टू) [धे] पाने - चा तरसि तरथः तरथ व. धयति धयतः धयन्ति तरामि तराव: तरामः । धयसि धयथ: धयथ तरेत् तरेताम् तरेयुः धयामि धयाव: धयामः । तरेतम् स. धयेत् तेरेयम् तरेव तरेम । धये: धयेतम् धयेत वै. क्रि. तरेः तरेत धयेताम् धयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy