SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ અભિનવ લઘુપ્રક્રિયા टदतुः जेष्यत: दौ जेप्याथ आ. देयासम् ज्रयेत प. अनयन् अदाम् अदाव अदाम । प. ददौ ददाथ/ददिथ ददथु ददिव ददिम । देयात् देयास्ताम् देयासुः देयाः देयात्म देयास्त देयास्व देयास्म । श्व. दातो दातारौ दातार: दातासि दातास्थः दातास्थ दातास्मि दातास्वः दातास्मः । भ. दास्यति दास्यतः दास्यन्ति दास्यसि दास्यथ: दास्यथ दास्यामि दास्यावः दास्यामः । क्रि. अदासत् अदास्यताम् अदास्यन् अदास्यः अदास्यतम् अदास्यत अदास्यम् अदास्याव अदास्याम ॥ 8 जि [ जि] अभिभवे-छत व. जयति जयतः जयन्ति जयसि जयथ: जयथ जयामि जयावः जयांमः । जयेताम् जयेयुः जये: जयेतम् जयेयम् जयेम । जयतु जयातान् जयताम् जयन्तु जयतम् जयत जयानि जयाव जयाम । अजयत् अजयताम् अजयन् अजयः अजयतम् अजयत अजयम् अजयाव अजयाम । अ. अजैषीत् अजैष्टाम् अजैषुः अजैषी: अजैष्टम् अबष्ट अजैषम् अजैष्म । प. जिगाय जिम्युः जिगयिथ/जिगेथ जिग्यथुः जिग्य जिगाय/जिगय जिग्यिव जिन्याम । आ. जीयात् जीयास्ताम् जीयासुः जीयाः जीयास्तम् जीयास्त जीयासम् जयास्व जयास्म । श्व. जेता जेतारः जेतासि जेतास्थः जेतास्थ जेतास्मि जेतास्वः जेतास्मः। जेष्यति जेष्यान्ति जेष्यसि जेष्यथ: जेष्यामि जेष्यावः जेष्यामः। अजेष्यात् अजेष्यताम् अजेष्यन् अजेप्याः अजेप्यातम् अजेष्यत अजेष्यम् अजेष्यांव अजेष्याम ॥ 9 जिं [नि] अभिभवे - सतयु | व. ज्रयाति ज्रयत जगन्ति ज्रयासि ज्रयथः जयथ ज्रयामि ज्रयावः ज्रयामः । ज्रयेत् येताम् येयुः ज्रयः ज्रयेतम् ज्रयेयम् ज्रयेव ज्रयेम । जयतु/ज्रयतान् ज्रयताम् जयन्तु ज्नयः/ , जयतम् ज्रयत नयाणि जयाव मयाम । अन्नयत् अनयताम् अन्नयः अज्रयत्म् अज्रयत अनयम् अनयाव अज्रयाम। अप्रैषीत् अप्रैष्टाम् अङ्ग्रेषुः अजैषीः अञ्जुष्टम् अङ्ग्रष्ट अद्वेषम् अजैव अजेष्म । जिज्राय जिज्रियत: जिज्रियुः जिज्रपिय/जिजेथ जिज्रियथुः जिज्रिय जिज्राय/जिज्रय जनियिव जिज्रियिम । आ. ब्रीथात् जी यास्ताम् ज्रीयासुः ज्रीराः ज्रीयास्ताम् ब्रीयास्त ज्रीयासम् ज्रीयास्व ज्रीयास्म । श्व, ब्रेता बेतारौ जेतारः तासि ज्रतास्थ जेतास्मि बेतास्वः जेतास्मः। भ. जेष्यति जेष्यतः जेष्यन्ति जेष्यसि जेष्यथ: जेष्यथ जेष्य मि ज्रष्याव: ज्रष्यामः। अद्वेष्यत् अज्रष्यताम् अनेष्यन् अवेष्यम् अज्रष्यतम् अब्रुष्यत अज्रेष्यम् अजेण्याव अजेयाम ॥ जयेत जयेत जयेव अजैष्व जिग्यतुः जेतारौ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy