SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ દિવાયઃ विशेष :- 0 धातु :- (ज्यांशू हानौ ) ज्या elle ag-1524 (e) 3-faafa 0 क्ङिति ? व्यद्धा - व्यध् + ता कित् ङित् नधी शेषवृत्ति :- (५-अ ) अव्यात्सीत् व्यध् + त् = अ+व्यध्+स्+ई+त् (व्यञ्जनानामनिटि वृद्धि ) अ+या+ सीत् = ( अधोपे प्रथमे ) त् + सीत् (१-प) विव्याध व्यधू + = (द्विल्प, ज्याव्यधि ४/१७१ १२ सबित इ) व्यध् + णव् = उपान्त्य अनी वृद्धि दिव्याधू + अ दि. व - विधतुः = धू+अतुस् = (त्-द्वित्व-अत्0ि परीक्षा किंतु वत् थशे) विविध + अतुम् 0 ७थी १० जना ३ वृत्ति 0 सिव् (च् उतो सीधु, मोट - दिव् 1144 सूत्र (1) मुध ३५ थशे. 0 ष्ठि (विच्- निरसने ) - 1144 सूत्र (1) भुतम् ३ . (1 व) ष्ठीव्यति ष्टिव् + य + तिव् = (*ठिवू - क्लम्बाचमः भ्वादे, २/१/१३ थी हाणमां सर्वत्र ही ) ब्यतिते थुछ - नि+ष्ठि = निष्ठीव्यति (8-9) *2affa7: 8/2/13 al fara di fare ति = तिष्ठेव पक्षे द्वितीय तुर्ययोः पूर्वो थी ठु ने टूटिष्ठेव । ष्ठि + णव् = (द्वित्व पछी अघोषे शिटः थी पूरने मे से. ५ थये।) टिष्ठिव्+व्= (१) तिष्ठिव् + णबू = (गुए| तिष्ठेच् + अ पक्षे (२) टिटिव् + णब्= टिष्ठेय् + णम् = 0 त्रस् (असैच् भये ) 'मी - 1171 - भ्रारूप्लास भ्रम ३ / ४ /७३ थी विपक्षे शब् थशे. ती गल्य : १ सने गष्य : ४ मे रीते शित होणमां ३पोथ ( १-व ) त्रसति क्षे त्रस्थति (५-अ) अत्रासीत् ५क्षे अत्रसीत्-व्यञ्जनादेर्वा ४/३/४७थी विहस्ये अवृद्धि (१-प) जु भ्रम म वा ४/१/२१थी वि४ध्ये ए थशे. (जब्भां नहीं ) तत्रास, बेसतुः / तत्रसतुः ( ७-आ) त्रस्यात् ( ८-३ ) त्रसिता वगेरे d - समन्न्वा. Jain Education International (२) तिर्वाष्ठित्र : ४ / १/४३ टि धातु त्यारे पूर्वष्टि । ति विरुध्ये थाय छे. - 1164 - 1166 • दिवू - * (१) ठिक्वस्वाचमः ४ / २ / ११० शित् प्रत्यय मागे (५१३ ष्ठिव् नुं ष्ठीव्, क्लम् नुं क्लाम्, आ+चमूनुं आचाम् થાય છે. [५०४] द्विर्भाव थाय [५०५ ] ૧૧૯ विद्युतादि... अ - અન્ય રૂપે વૃત્તિ મુજબ 0 पुपू (पुषं च पुष्टौ ) पुष्ट थ - 1175 ( ४ ) हिवाहि ( पेटा गणु-पुषाहि 1175 - 1241 ) ( 1 - च) पुष्यति (२ - स ) पुष्येत् (५-अ ) अपुषत् पुष् + त् = - अ + पुष् + अ + त् (१-५) पुपोष - पुष् + णवू 0 शुष (शुषं च ) शोष 0 दुष् (दुषं च) विहार थ तृष् (ञितृषं च् ) तर तुष् (तुषं चू) तुष्ट थधुं - रुष् (रुषच् ) २शेष पाभा 1175 था 1241 1208 शुष्यति 1209 - दुष्पि सागरी 0 - 1212 - तृष्यति 1213 तुष्यति 1214 रुपयति वगेरे १७ धातु पुषादि धातुछे - 1179 0 क्लिदू (क्लिौच आर्द्रभाव) ली क्लियति ते लीलय छे. (4 अ ) अक्लिदन - पुष्याहियां अ - (६ प ) चिक्लेद ( ७ आ ) क्लिद्यात धुगौदितः ४/४/३८ पक्षे क्लेदिता 0 मिद् (ञिमिदा - विलद् + ण 1 विलद् + यात् - શ્ર. વગેરેમાં औ के माटे विहस्ये इट-क्लेशा स्नेहने) स्नेलवाणा थj, - 1180 मेद्यति [GRG] (५) मिदः श्ये ४/३/५ For Private & Personal Use Only વૃતિ :- मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति |४| अमिदत् | ५ | क्षुधं बुभुक्षायाम् । क्षुध्यति ॥ १० शुधंच् शौचे / शुध्यति १०१ क्रुधं च कापे / क्रुध्यति १०| तृपौच् प्रीतौ तृप्यति |४| स्पृशमृरेति विकल्पे, स्पृशा दिसपो वेत्येद्विकल्ये त्र इति जात वृद्धौ च अत्राप्सीत् । पक्षे / अतासीत् । पक्षे औदित्वादिटि, अतर्पीत् । पक्षेऽङि अतृपत् ४। ततर्प ६। तृप्यात् । ऋप्ता/ तप्त/तर्पिता ८1 त्रप्स्यति / तप्यति / तर्पिष्यति |९| हपौच् हर्ष मोहनयोः / हृप्यति | १० | लुभच् गाद्वये तुभ्यति ॥१०॥ क्षुभच् संचलने | क्षुभ्यति |१०| नशौच् अदर्शने । वृत्यथ :- मिद् धातुने इप्रत्यय लागे त्यारे उपान्त्यनो गुण थायछे मेद्यति = मिद् + श्य तिव् = मेद् + य + ति ★ मनुवृति :- (१) लयोस्पान्त्यस्य ४/३/४ (२) नामिना गुणो थी गुण: विशेष :- 0 श्य प्रत्यय अवित् शितू www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy