SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८. અભિનવ લઘુપ્રક્રિયા म. यक्ष्यति यक्ष्यसि यक्ष्यामि यक्ष्यतः यक्ष्यथ: यक्ष्याव: यक्ष्यन्ति यक्ष्यथ यक्ष्याम । श्व. पतिता पतितासि पतितास्मि भ. पतिष्यति पतिष्यामि पतिष्यसि क्रि. अपतिष्यत् अपतिष्यः अपतिष्यम् पतितारौ पतितास्थः पतितास्वः पतिष्यतः पतिष्यथ: पतिष्याव: अतिष्यताम् अपतिष्यतम् अपतिष्याव पतितारः पतितास्थ पतितास्मः पतिष्यन्ति पतिष्यथ पतिष्यामः । अपतिष्यन् अपतिष्यत अपतिष्याम । क्रि. अयक्ष्यत् अराक्ष्यः अपक्ष्याम् अयक्ष्यताम् अयक्ष्यातम् अयक्ष्याव अयक्ष्यन् अयक्ष्यात अयक्ष्याम । यजते यजसे राजे स. यजेत यजेथाः याजेय 991 भजी [भज्] देवपूजा-संगत करणदानेषु. हेपनी पूण १२वी, ६g, सोयत ४२वी. व. यजति यजतः यजन्ति यजसि यजथ: यजथ यजामि यजाव: यजामः । स. यजेत् यजेता यजेयुः यजे: यजेतम् यजेत यजेयम् यजेव यजेम । यजताम् यजस्व राज अयजत अयजथाः अयजे यजेते यजन्ते यजेथे यजध्वे याजावहे यजामहे यजेयाताम् गजेरन् यजेयाथाम् यजेध्वम् यजेचहि यजेमहि । यजेताम् यजन्ताम् यजेथाम् यजध्वम् राजावहै यजामहै । अयजेताम् अयजन्त अयजेथाम् अयाजध्वम् अयजावहि अयजामहि । अयक्षाताम् अयक्षत अयक्षाथाम् अगदवम्-म्हवम् अयश्वहिं अयक्ष्महि । ईजिरे ईजिवे ईजिवहे ईजिमहे यक्षीयास्ताम् यक्षीरन् यक्षीयास्थाम् यक्षीध्वम् यक्षीवहि यक्षीमहि । यष्टारौ यष्टारः यष्टासाथे राष्टाध्वे यष्टास्वहे याष्टास्महे । यजतु/यजतात् , यजताम् यज/यजतात् यजतम् थजानि यजाव अ. यजन्तु यजत यजाम । अयष्ट अयष्ठाः अयक्षि अयजन् प. ईजे अयजत् अयजः अयजम् अयजताम् अयजतम् अयजाव अयजत ईजिषे ईजाथे अयजाम । अ. অস্বাধীন अथाक्षीः अयाक्षम् अयाष्ट.म् अयाष्टम् अयाश्व अयाक्षुः अयाष्ट अयाक्ष्म । आ. यक्षीष्ट यक्षीष्ठाः याक्षीय इयाज इयजिथ/इयष्ठ, इयाज/इयज, ईजतुः ईजथुः ईजिम । श्व. यष्टा यष्टासे यष्टाहे म. यक्ष्यते याक्ष्यासे यक्ष्ये आ इज्यात् इज्याः इज्यासम् इज्यास्ताम् इज्यास्तम् इज्यास्व इज्यासुः इज्यास्त इज्यास्म । यक्ष्यते याक्ष्येथे यक्ष्यावहे यक्ष्यन्ते यक्ष्यध्वे यक्ष्यामहे । श्व. यष्टारः क्रि. राष्टा यष्टासि याष्टास्मि यष्टारो राष्टास्थः यष्टास्व: यष्टास्थ यष्टास्मः । अयक्ष्यत अयक्ष्यथाः अयक्ष्ये अयक्ष्येताम् अयक्ष्येथाम् अयक्ष्यावहि अथक्ष्यन्त अयक्ष्यध्वम् अयश्यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy