SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી १७५ ह्य. ऐधत ऐधथाः ऐधे नाथेयु: नाथेत नाथेम । नाथन्तु नाथत नाथाम । अ. स. नाथेत नाथेताम् नाथेः नाथेतम् नाथेयम् नाथेव नाथतु नाथतान् नाथताम् नाथ/ , नाथतम् नाथानि नाथाव अनाथत् अनाथताम् अनाथ: अनाथतम् अनाथम् अनाथाव अ. अनाथीत् अनाथिष्टाम् अनाथीः अनाथिष्टम् अनाथिषम् अनाथिप्व ननाथ ननाथतुः ननाथिथ ननाथथुः ननाथ ननाथिव ऐधिष्वः ऐघिषाः ऐधिवि एधाञ्चक्रे एधाञ्चकृषे एधाञ्चक अनाथन् अनाथत अनाथाम । अनाथिषुः अनाथिष्ट अनाथिष्म । ऐघेताम् ऐधन्त ऐघेथाम् ऐधध्वम् ऐधावहि ऐधामहि । ऐधिषाताम् ऐधिषत ऐधिषाथाम् ऐधिड्दवम्-ध्वम् ऐधिष्वहि ऐघिष्महि । एधाश्चक्राते एधाञ्चक्रिरे एधाञ्चकाथे एधाञ्चकृट्वे एधाञ्चकृवहे एधाञ्चकृमहे । एधाम्बभूव, एधामास । एधिषीयास्ताम् एधिषीरन् एधिषीयास्थाम् एधिषीध्वम् एधिषीरहि एधिषीमहि । एधितारौ एधितार: एधितासाथे एधिताध्वे एधितास्वहे एधितास्महे । एधिष्येते एधिष्यन्ति एधिष्येथे एधिष्यध्वे एधिष्यावहे एधण्यामहे । ऐथिष्येताम् ऐधिष्यन्त ऐधिष्येथाम् ऐधिष्यध्वम् ऐधिध्यावहि ऐधिष्यामहि । ननाथु: ननाथ ननाथिम । आ नाथ्यात् नाथ्याः नाथ्यासम् श्व. नाथिता नाथितासि नाथितास्मि नाथिष्यति नाथिष्यसि नाथिष्यानि अनाथिष्यत् अनाथिण्य. अनाथिष्यम् आ. एधिषीष्ट एधिषीष्ठाः एधिषीय श्व. एधिता एधितासे एधिताहे भ. एधिष्पत एधिष्यसे एधिष्ये क्रि. ऐधिष्यत ऐघिष्यथाः ऐधिध्ये नाथ्यास्ताम् नाथ्यासुः नाथ्यास्तम् नाथ्यास्त नाथ्याव नाथ्यास्म । नाथितारौ नाथितारः नाथितास्थः नाथितास्थ नाथितास्वः नाथितास्मः । नाथिष्यत: नाथिष्यन्ति नाथिष्यथ: नाथिष्यथ नाथिष्याव: नाथिण्यामः । अनाथिष्यताम् अनाथिष्यन अनाथिष्यतम् अनाथिष्यत अनाथिष्याव अनाथिष्याम । भ. c स्पध'से स्पधे एघेते 742 स्पर्धि [स्पर्ध] सङ्घषे, सङ्घय: पराभिभवेच्छा, कर्मणा धात्वर्थे नापसइ-ग्रहादकर्मकः-२५ ४२वी. व. स्पर्धते स्पधे'ते स्पर्धन्ते स्पधे थे स्पधध्वे स्पर्धावहे स्प र्धामहे । स्पर्धेत स्पधे याताम् स्पधेरन् स्पधे था: स्पधे याथाम् स्पधे ध्वम् स्पधेय स्पधे'बहि स्पधे महि । स्पध'ताम् स्पघेताम् स्पर्धन्ताम् स्पधस्व स्पधे थाम् स्पध ध्वम् स्पर्धे स्पर्धावहै स्पर्धामहै । अस्पधत अस्पघेताम् अस्पधन्त अस्पध था: अस्पधे थाम् अस्पधध्वम् अस्पधे अस्पर्धावहि अस्पर्धामहि । 741 ऐधि [ए] वृद्धौ- १५. व. एधते एधन्ते एधसे एधेथे एधध्वे एधायहे एधामहे । म. एघेत एधेयाताम् एधेरन् एधेथाः एधेयाथाम् एधेध्वम् एधेय एधेवहि एधेमहि । एधताम् एधन्ताम् एधस्व एधेथाम् एधध्वम् एधावहै एधामहै । एधे एधेनाम् एधे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy