SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७४ અભિનવ લઘુપ્રક્રિયા आक्षताम् आक्षतम् आक्षाव आक्षत् आक्षः आक्षमू अक्ष्णोत् अक्ष्णोः अक्ष्णवम् आक्षन् आक्षत आक्षाम । अक्ष्णुवन् अक्ष्णुत अक्ष्णुम । व. अ. आक्षीत् आक्षीः आक्षिषम् आक्षीत् आक्षा: आक्षम् अक्ष्णुताम् अक्ष्णुतम् अणुव आक्षिष्टाम् आक्षिष्टम् आक्षिण्व आष्टाम् आष्टम् आश्व आक्षिषुः आशिष्ट आक्षिष्म । आक्षुः आष्ट आक्ष्म । आनक्ष आनक्षिथ आनक्ष आनक्षतुः आननथुः आनक्षिव आनक्षुः आनक्ष आनक्षिम अ. अक्ष्यास्तम् अक्ष्यास्तम् अक्ष्यास्व अक्ष्यामः अक्ष्यास्त अक्ष्यास्म। आ. अक्ष्यात् अक्ष्या : अक्ष्यासम् अक्षिता अक्षितासि अक्षितास्मि अष्टा अष्टासि अष्टास्मि । 761 नाइ. उपताणैश्वर्याशीःषु च, चकारात् याचने આશીર્વાદ માંગવું. तत्राशिषिनाथते नाते नाथन्ते नाथसे नाथेथे नाथचे नाथे नाथावहे नाथामहे नाथेत नाथेयाताम् नाथेरन् नाथेथा; नाथेयाथाम् नायेध्वम् नाथेय नाथेवहि नाथेमहि नोथताम् नाथेताम् नाथन्ताम् नाथस्व नाथेथाम् नाथध्वम नाथे नाथावहै नाथामहै अनाथत अनाथेताम अनाथन्त अनाथथाः अनाथेथाम् अनाथध्वम् अनाथे अनाथावह अनाथामहि अनाथिष्ट अनाथिषाताम् अनाथिषत अनाथिष्टाः अनाथिपाथाम् अनाथिइदवम्-ध्वर अनाथिषि अनाथि वहि अन.थिष्महि ननाथे ननाथाते ननाथिरे ननाथिषे ननाथाथे ननाथिवे ननाथिवहे ननाथिमहे । आ. नाथिषीष्ट नाथिषीयास्ताम् नाथिषीरन् नाथिषीठाः नाथिषीयास्थाम नाथिषीध्वम् नाथिषीय नाथिवीवहि नाथिषीमहि । श्व. नाथिता नाथितारी नाथितारः नाथिताहे नातितासाथे नाथिताध्वे नाथिताहे नाथितास्वहे नाथितास्महे । म. नाथिष्यते नाथिष्येते नाथिष्यन्ते नाथिष्यसे नाथिष्येथे नाथिष्यध्वे नाथिष्ये नाथिष्यावहे नाथिष्यामहे क्रि. अनाथिष्यत अनाथिष्येताम् अनाथिष्यन्त अनाथिष्यथाः अनाथिष्येथाम् अनाथिष्यध्वम अनाथिष्ये अनाथिष्यावहि अनाथिष्यामहि आशिषोऽन्यत्रव. नाथ ते नाथतः नायन्ति नाथसि नायथ: नाथथ । नाथामि नाथावः नाथामः। अक्षितारः अक्षितास्थ अक्षितास्मः । ननाथे अष्टार: अष्टास्थ अष्टास्मः । अक्षिष्यति अशिष्यसि अक्षिष्यामि अक्ष्यति अक्ष्यसि अक्ष्यामि अक्षितागै अक्षितास्थ: अक्षितास्व:अष्टारौ अष्टास्थः अष्टास्वः अक्षिष्यतः अक्षिष्यथ: अक्षिष्याव: अक्ष्यत. अक्ष्यथ: अक्ष्याव: आशिष्यताम् आशिष्यतम् आशिष्याव अक्षिष्यन्ति अक्षिष्यथ अक्षिष्यामः । अक्ष्यन्ति अक्ष्यथ अक्ष्यामः । आक्षिष्यत् आक्षिष्यः आशिष्यम् अक्षिष्यन् आक्षिष्यत आविष्याम । आक्ष्यत् आक्ष्यः आश्यम् आक्ष्यताम् आक्ष्यतम् आक्ष्याव आक्ष्यन् आक्ष्यत आक्ष्याम ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy