SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ધાતુ રુપાવલી १७३ मेहतम् मेहत देहु: देह मिमिह मेढा प. मेहतु/मेहतात् मेहताम् मेहन्तु मेह/ मेहानि मेहाव मेहाम । अमेहत् अमेहताम् .. अमेहन् अमेहः अमेहतम् अमेहत अमेहम् अमेहाव अमेहाम । अ. अमिक्षत् अमिक्षताम् अमिक्षन् अमिक्षः अमिक्षतम् अमिक्षत अमिक्षम् अमिक्षाव अमिक्षाम । मिमेह मिमिहत: मिमिहुः मिमेहिथ मिमिहथुः मिमेह मिमिहिव मिमिहिम । आ. मिह्यात् मिह्यास्ताम् मिह्यासुः मिह्याः मिह्यास्तम् मिह्यस्त मिह्यासम् मिह्यास्व मिह्या स्म । मेढारी मेढारः मेदासि मेद्वास्थः मेढास्थ मेढास्मि मेढास्व: मेढास्मः मेक्ष्यति मेष्यतः मेश्यन्ति मेक्ष्यसि मेक्ष्यथ मेक्ष्यामि मेक्षामा अमेक्ष्यत् अमेश्यताम् अमेश्यन् अमेक्ष्यः अमेश्यतम् अमेश्यत अमेयम् अमेश्याव अभेश्याम ॥ 552 दहं [ दह ] भस्मीकरणे - यु. व. दहति दहतः दहन्ति दहथः दहावः दहामः । म. दहेतु दहेतम् दहेयम् दहेव दहेम । दहतु/दहतात दहताम् दहन्तु दह/ , दहतम् दहत दहानि दहाव दहाम । अदहसाम् अदन् अदहः अदहतम् अदहत अहम् अदहाव अदहाम । अ. अधाक्षीत् अदाग्धाम् अधाक्षुः अधाक्षी: अदाग्धम् अदाग्ध अधाक्षम् अधाश्व अधाक्षम । ददाह देहतु: देहि थ/ददग्ध देहथुः ददाह/ददह देहिव देहिम । आ. दह्यात् दह्यास्ताम् दह्यासुः दह्याः दह्यास्तम् दह्यास्त दह्यासम् दह्यास्व दह्यास्म । ग्धा दग्धारौ दग्धारः दग्धासि दग्धास्थः दग्धास्थ दग्धास्मि दग्धास्वः दग्पास्मः । भ. क्ष्यति धक्ष्यतः धक्ष्यन्ति धक्ष्यसि धक्ष्यथ: धक्ष्यथ धक्ष्यामि धक्ष्याव: धक्ष्यामः । अधक्ष्यत् अधक्ष्यताम् अधक्ष्यन् अधक्ष्यः अधक्ष्यतम् अधक्ष्यत अधक्ष्यम् अधक्ष्याव अधक्ष्याम || 570 अक्ष [अक्ष] अक्षी व्याप्तौ च चकरात् सघाते- मधे व्यापी २९g, मेय. व. अक्षति अक्षतः अक्षन्ति अक्षसि अक्षथः अक्षय अक्षामि अक्षाव: अक्षामः । अक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति अक्ष्णोषि अक्ष्णुथः अक्ष्णुथ अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । ____ अक्षेत् अक्षेताम् अक्षेयुः अक्षेतम् अक्षेत अक्षयम् अक्षेव अक्षेम । अक्ष्णुयात् अक्ष्णुयाताम् अक्ष्णुयुः अक्ष्णुयाः अक्ष्णुयातम् अक्ष्णुयात अक्ष्णुयाम् अक्ष्णुयाव अक्ष्णुयाम । प. अक्षत/अक्षयात् अक्षताम् अक्षन्तु अक्ष/ अक्षतम् अक्षत अक्षाणि अक्षाव अक्षाम । अक्ष्णोतु अक्ष्णुतात् अक्ष्णुताम् अक्ष्णुवन्तु अक्ष्णुहि , अक्षणुतम् अक्ष्णुत अदेशवानि अक्षणवाव अक्षणवाम । मेक्ष्यथ: मेक्ष्याव: दहसि दहामि अक्षेः दहेताम् दहेयुः दहेत अदहत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy