SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८४ (3) घरऌसनद्यतनी घञचलि ४/४/१७ ★ सुत्र पृथ० :- घसू लसन्-अद्यतनी घञ्-अच् अि ★ वृत्ति :- एषु पञ्चसु परेष्वदेव स्लः स्यात् । लदिद् - द्युतादि पुष्यादेरित्यङ । अघसत् अघसताम् अघसन् । फ वृत्यर्थ :- सन् प्रत्यय, अद्यतनीना अत्ययो अल् प्रत्ययो साग्या होय त्यारे अद् घञ् अच् - ने पहले घस्लृ ( घस् ) थायछे (लदित् द्युतादि ३/४/१४ थी अङ्ग प्रत्यय) ( ५-अ) अघसत् = अद् + त् = ( या सुत्रधी घस् + तू = अ + घस् + अ + त् એજ રીતે अघाने अघन् ★ अनुवृत्ति :- यपि च अद ४/४/६ थी अदः विशेष :- 0 ऌ मध અદ્યતનીમાં અર્ પ્રકારના પ્રત્યયેાના ગ્રહણને માટે છે. 0 ७६।, प्रघसः = प्र + अ + अल् (भूयदोऽल् 4 / 3 / 23 ) = प्र + घस् + अ [८४७] (४) परीक्षाया नवा ४/४/१८ ★ वृत्ति :- अदे: परोक्षायां वस्तु आदेशो वा स्यात् । घास । द्विश्वे गमहनेत्यकारलेापे, अघोषे प्रथमोऽ शिट इति घस्य कत्वे, घस्वस इति षत्वे । जक्षतु: जक्षु: : ऋव्येऽद् इट् । जघसिथ, जक्षथुः जक्ष । जघास / जघस, जचिव, जक्षिम । पक्षे... 5 નૃત્ય :- પરાક્ષાના પ્રચેમાં अद् મા घर (घ) विम्ये थायछे ले घस् महेश थायतो :0 श्री. मे व जघास अद् + व् = ( 0 सूत्री) घस् + एव् = गघम् + णव् जघम् + णव् = जघाम् + अ 0 त्री पु. द्विव. जक्षतुः = अद् + अतुस् = घम् + अतुस् = जघस् + अतुस = ( गम हन जन... लुकू ४/२/४४ था उपान्य अ सोप) = जघुसु (अघोषे प्रथमो थी घ् । कू. 20: 2/3/31 201 ना) जत्र् + अस् = जक्षतुः स् એ જ-રી-તે વૃત્તિ મુજબ રૂપે જાણવા. અનુવૃત્તિ :- (1) घस्लृ सनयतनी घञ चलि ४/४/१७ । घस्लृ (२) यपि चाभै जग्धः ४ / ४ / १६६ अद: विशेष :- 0 कृतिमां विघस् महेश Jain Education International - કર્મ - તે ન થાય તે। - જીએ સૂત્ર ૫ [८४८] ( 4 ) अस्यादेश: परोक्षायाम् ४/१/१८ ★ सुत्रपृथ० :- अस्य आदेः आः परोक्षायाम् ★ वृत्ति :- अस्यां द्वित्वे पूर्वस्यादेरतः आः स्यात् । आद, आदतुः, आदुः आदिथ |६| अद्यात् । ७ अत्ता | ८ | अत्यत्ति |८| आत्स्यत् |१०| प्साति, सातः, प्सान्ति प्सायात् |२| सातु / प्सातात् | ३| अप्सात्, अप्साताम् |४| वृत्यर्थ :- (परीक्षामा) द्वित्व येते પૂના અને આ થાય છે ('4'-ત્ર્યંજન સંબંધિ नहीं स्वतंत्र स्वर होवो लेयो) श्री. मे.व. आद तेभ्यो अद् + णव् = आद् + अ ( मा सूत्रधा अने आ ) भेरी ते - आदतुः 5 विशेष : 0 नोंष અહીં જે રૂપે આપ્યા છે તે વિકલ્પે છે. વિકલ્પ સૂત્ર (૪) જુગ્મા( १-१ ) अघास पक्ष आद 0 अस्य - ? ईयु: = इ + उस् = इइ + उ = ईयू + उस् 0 ठेवण अधुं ? અભિનવ વઘુપ્રક્રિયા पपाच = पन्च् + णव् (अ સ્વતંત્ર નથી) 0 सूत्र लुगस्यादेत्यपदे २/१/११३ नो अपवाह छे. शेषवृत्ति :- (७-आ) अद्यात् अद् + यात् ( ८-व.) अत्ता ( ५-५) अत्स्यति अद् + स्यति 0 प्सा (सांक भक्षणे ) मावु (२) महाहि - 1060 (१-व) प्साति ते जाय छे - ( २- स ) प्सायातू... . वगेरे [८४८] (६) वा द्विषातोऽनः पुस् ४/२/८१ - For Private & Personal Use Only अद् + ता - ★ सुत्रपृथ :- वा द्विषू आतः अनः पुस् ★ वृत्ति :- द्विष आदन्ताच्च परस्य शितोऽनः पुम् वा स्यात् / अप्सुः असान् |४| अप्सासीत्, अप्सासिष्टाम्, अप्सा सिषुः पप्सौ, पप्सतुः: पप्सुः ६ सायात् / सेयात् ७ प्साता | ८| प्सास्यति | ९ | अप्सास्यत् । १० । एवं भां दीप्तौ भाति ४ | अभासीत् ॥५॥ बभौ भाथ / बमिथ | ६| यांक प्रापणे । याति |४| अयासीत् ॥५॥ ययौ | ६| ष्णांकू शौचे । स्नाति |४| अस्नासीत् |५| सरनौ | ६ | श्रांकू पाके । श्राति |४| www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy