SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ याध्यः ई । इय् थ्यो ) (७-आ) क्रेपीष्ट ( (-1.) क्रेता (१) परिव्यवात् क्रिय: ३/३/२७ परि, वि ने अव पूर्व की धातु हम आत्मनेपद ०८ थाय छे - परिक्रीणीते તે ખરીદે છે. [५१२] 0 प्री ( प्रश्- तृप्तीकान्त्याः ) तृप्त थg, ४२७ रावी - 1510 उभयपदी अनिट् (१ - व ) प्रीणाति (१ - व ) प्रीणीते की देवा ३५ थी. 0 मी (मशू हिंसायाम् ) हिंसा उक्तयपछी -अनिट् – ( ५२२ કાળના રૂપા ની જેવા થશે - रवी - 1512 ) ( १ - व ) मीनाति शित -0- अदुरुपसगान्त...२/३ / ७७ था न नेो ण् प्रमीणाति [45] (२) मिम्मीगोऽखलचलि ४/२/८ * सूत्र पृथ० :- मिग्-मीगः अ-खल अच्-अलि ★ वृत्ति :- अनयोर्यपि खलू अच् अल वर्जे ऽक्ति च विषये आः स्यात् । अमासीत् ॥५॥ ममौ मिम्यतु, ममिथ / ममाथ | ६ | मीयात् 1७1 माता 121 प्रमीणीत |४| अमास्त |५| मिम्ये | ६ | मासीष्ट ॥७॥ ग्रही उपादाने । ग्रहश्चेति स्मृत्, गृह्णाति |१| गृह्णीयात् |२| गृहातु |३| वृत्यर्थ :- मिग् (ग - 4/1289 ) तथा मी / 1512) ने यर प्रत्यय लाग्यो होय त्यारे अने खद, अच्, अलू तथा किङित् प्रत्ययो न लाग्या હોવ ત્યારે ડવ કે દીધૐ ને આ થાય છે. (4-अ) अमासीत् मी+तू (आ द्वारा थतां यमिरमिनम्यातः सोऽन्तः ४/४ / ८६ । स् आगम, इट् थाय), अमासिष्टाम् = मि+ताम् = अ + मा + स् + इट् + सिच् + ताम्=अमासि + प् + टाम् ★ अनुवृत्ति :- (1) यप् अक्ङिति ४/२/७ (२) आत् सन्ध्यक्षरस्य ४ / २ / १६ | आत् डित्वत् 0 मी वा गहार नि राधी यह सुमन्तमां आ नथाय 0 गाय ने मि, गणुन मी धातु देवाने छे. અન્ય નહીં (१०- (४.) अमास्यत् -0- आत्मने - ( 1-व) मीनीते क्री वा ३यो थाम (५-अ ) अमास्त, अमासाताम् (१-५) मिम्ये, मिम्याते(अवित् परेक्षा किंतुवत् थता ई न आ न थाय (८-व.) माता ( ८-५) मास्यते 0 ग्रह ( ग्रही उपादाने ) ग्रह उलपपही ग्रहवश्रवस्तू ४/१/८४ ५ । वृत् ( किडिन् प्रत्यय लागता ) शितागमां सर्वत्र गृहू थशे. (1-व) गृह्णाति ४२५ – 1517 1 ( २ - स ) गृह्णीयात् ( 3 - पं ) गृह्णातु [690] वनाच्छ्नाहेरानः ३/४/८० Jain Education International ★ सूत्रपृथ० :- गृह्णः अ - परोक्षायां दीर्घः ★ वृत्ति :- ग्रहेयेविहित इट् तस्य दीर्घः स्यात् न तु परोक्षायाम् । न वीति वृद्धि निषेधे दीर्घस्य स्थानिवद्भावात् इट ईतीति सिच् लुक् । अग्रहीत्, अग्रहीष्टाम् अग्रहीषुः ॥५॥ जग्राह, जगृहतुः, जहुः । जग्रहिथ | ६ | गृह्यात् गृह्यास्वाम्, गृह्यासुः ७। ग्रहीता ग्रहीतारौ ८। ग्रहीष्यति ९॥ विशेष :- 0 अक्ङिति भ ? मीनाति – मी+श्ना – इना प्रत्यय व्यक्ति शित् होवाथी अग्रहीष्यत् | १० | गृहणींते १८ गृहणीत २। गृहणीताम् ३। भाटे ईनो आन थाय * सूत्रपृथ० :- अनात् श्ना-हे: आन: ★ वृति :- व्यञ्जनात्परस्य स्नायुक्तस्य हेरानः स्यात् । गृहाण |३| अगृह्णात् ४ वृत्त्यर्थ :- व्यथी पर रहेझा "इना" (विवरण) प्रत्ययवाणा ( क्रयादि गणुना) धातुने हि (पंचमी श्री पु. भे) लागे त्या 'ना' सहित 'हि' ने आन महेश थाय ग्रहू + हि = गृहू + श्ना + हि = (मा सूत्र ) गृहू + आनू = गृहाण 0 ना हे म ह ? (४ (६) अगृह्णात् सहीं "तू" छे. ૧૩ર विशेष :- 0 व्यंजनान्त हेम भ्यु ? लुनीहि - तु हा स्वरान्त धातु छे. [ ८५१ ] (3) गृहोsपरोक्षायां दीर्घ : ४/४/३४ - शेषवृत्ति :- (१-५) ममौ मी + ण = मा + णव्= सिवायना प्रत्ययो ५२ छतां ही ममा + औ = ममौ मिम्यतुः (४-५ ) मास्यति •०.४/३/४५ था वृद्धि अलावे अग्रगीत |५| अग्रहीष्ट । हान्तस्येति वा दत्वे अग्रीवम् अग्रहध्वम् ॥५॥ जगृहे, जगृहिद्ववे - ध्वे । ६ । ग्रहीपीष्ट, ग्रहीपीद्रवम् - ध्वम् !... पुंग्श् पवने । કાં નૃત્ય :- ગ્રહ ધાતુને લાગેલ ટૂ પરેાક્ષા थाय छे. ( न श्वि जागृ हीघनो स्थानिवत् For Private & Personal Use Only - www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy