SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ અભિનવ લઘુમયિા क्रि. स्तोष्यसे स्तौष्ये अस्तोष्यत अस्तोष्यथ: अस्तोष्ये स्तो ययेथे स्तोष्यचे स्तोष्यावहे स्तोष्यामहे । भस्तोष्येताम् अस्तोष्यन्त अस्तोष्येथाम् अस्तोष्यध्वमू अस्तोष्यावहि अस्तोष्यामहि । भा. स्तूयात् स्तूयाः स्तूयासम् स्तोता स्तोतासि स्तोतास्मि स्तोष्यति स्तोष्यसि स्तोष्यामि अस्तोष्यत अस्तोष्यः अस्तोष्यम् स्तुते स्तुषे स्तूयास्ताम् स्तूयास्तम् स्तूयास्व स्तोतारो स्तोतास्थ: स्तोतास्वः स्तोष्यतः स्तोष्यथः स्तोष्यावः अस्तोष्यताम् अस्तोष्यतम् अस्तोष्याव स्तुवाते व ब्रवात 1125 बग्क् [ब्रू] व्यक्तायां वाचि २५४ | ब्रवीति / आह, ब्रतः/आहतुः, बुवन्ति/ आहुः, ब्रवीषि/पत्थ बथ:/आहथुः, बथ ब्रवीमि ब्रमः। ब्रयात् वयाताम् बबः स्तूयासुः स्तूयास्त स्तूयास्म । स्तोतार: स्तोतास्थ स्तोतास्मः । स्तोष्यन्ति स्तोष्यथ स्तोष्यामः । अस्तोष्यन् अस्ताष्यत अस्तोष्याम । स्तुवते स्तु वे स्तुमहे । स्तुवीरन् स्तुवी ध्वम् स्तुवीमहि । स्तुवताम् स्तुध्वम् स्तवामहे । कि. बयाः ब्रयातम् बयात ब्रयाम् ब्राव ब्याम् बताम् बुवन्तु स्तुवाथे स्तुवहे स्तुवे व्रतम् स्तुवीत स्तुवीथाः स्तुवीय स्तुताम् स्तुष्व स्तुवीयाताम् स्तुवीयाथाम् स्तुवीवहि स्तुवाताम् स्तुवाथाम् स्तवावहै अवीतु तात् बहि/व्रतात् ब्रवाणि अब्रवीत् अब्रवी: अनवम् अवोचत् अवोचः अवोचम् ब्रवाव अनताम अव्रतम् अनत्र अवोचताम् अवोचतम् अवाचाव वाम । अवन् अव्रत अब्रम । अवाचन अवाचत अवोचाम। अ. स्तो प. अस्तुत अस्तुथाः अस्तुवि अ. अस्तोष्ट अस्तोष्ठाः अस्तोषि ऊच ऊचिम । आ. उच्यासुः उच्यास्त उच्यास्म । तुष्टुवे उवाच ऊचतु: उचिथ/उक्क्थ, ऊचथुः उवाच/उवच ऊचिव उच्यात् उच्यास्ताम् उच्याः उच्यास्तम् उच्यासम् उच्यास्व वक्ता वक्तारी वक्तासि वक्तास्थः वक्तास्मि वक्तास्व: वक्ष्यति वक्ष्यत: वक्ष्यसि वक्ष्यथ: वक्ष्यामि वक्ष्याव: श्व. अस्तुवाताम् अस्तुवत अस्तुवाथाम् अस्तुध्वम् अस्तु वहि अस्तुमहि । अस्तापाताम् अस्तोषत अस्तापाथाम् अस्तोड्ढ्वम्-दवम् अस्तोष्वहि अस्ताष्महि । तुष्टुवाते तुष्टुविरे तुष्टुदवे तुष्टुमहे । स्तोषीयास्ताम् स्तोषीरन् स्तोषीयास्थाम् स्तोषीद्ववम् स्तोषीवहि स्तोषीमहि । स्तोतारी स्तोतारः स्तोतासाथे स्तोताध्वे स्तोतास्वहे स्तोतास्महे । स्तोष्येते स्तोष्यन्ते तुष्टुवाथे तुष्टुवहे तुष्टुषे तुष्टुवे स्तोषीष्ट स्तोषीष्ठाः स्तोषीय . स्तोता स्तोतासे स्तोताहे भ. स्तोष्यते वक्तार: वक्तास्थ वक्तास्मः। वक्ष्यन्ति वक्ष्यथ वक्ष्यामः । अवक्ष्यत् अवक्ष्यः अवक्ष्यम् अवक्ष्यताम् अवक्ष्यतम् अवक्ष्याव अवक्ष्यन् अवक्ष्यत अवक्ष्याम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy