SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ધાતુ અપાવલી २१३ ब्रुनाते अवहे विथाः व्रवीय ब्रवीमहि । अवतम् प. द्वेष्ट/द्विष्टात् , द्विष्टाम् द्विदि द्विष्टात् , द्विष्टम् द्वेषाणि द्वेषाव अद्वोट-इ, अद्विष्टाम् अद्वेट्-इ, अद्विष्टम् अद्वेषम् अद्विष्ट अद्विक्षत् अद्विक्षताम् अद्विशः अद्विक्षतम् अद्विक्षम् अद्विक्षाव दिद्वरेष दिद्विषतुः दिवोषिथ दिद्विषथुः दिद्वेष दिद्विषिव द्विषन्तु द्विष्ट द्वेषाम । अद्विषुः/अद्विषन अद्विष्ट अद्विध्म । अद्विक्षन अद्विक्षत अद्विक्षाम । दिद्विषुः दिद्विष दिद्विषिम । अ. शो द्विष्यास्ताम् द्विष्यास्तम् द्विष्यास्व द्विष्यासुः द्विष्यास्त द्विष्यास्म । ब्रुवाथे ब्रमहे । बबीत बुवीयाताम् ब्रुवीरन् ध्रुवीयाथाम् ब्रवीध्वम् ब्रुवीवहि ब्रुवाताम् ब्रूवाथाम् बध्वम् ब्रुवावहैं ब्रुवामहै । अबत अवधाताम् अब्रवत अव्रथाः अब्रवाथाम् अबध्वम् अवधि अब्रवहि अब्रमहि । अवाचत अवोचेताम् अवचिन्त अवोचथाः अबोचेथाम् अवोचध्वम् अवाचे अवाचावहि अवोचामहि । ऊचे ऊचाते ऊचिरे ऊचिषे ऊचाथे ऊचिवे ऊचे ऊचिवहे ऊचिमहे । आ. वक्षीष्ट वक्षीयास्ताम् वक्षीरन् वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम् वक्षीय वक्षीवहि वक्षीमहि । वक्ता वक्तागै वक्तार वक्तासे वक्तासाथे वक्तावे वक्ताहे वक्तास्वहे वक्तास्महे । वक्ष्यते वक्ष्येते वक्ष्यन्ते वक्ष्यसे वक्ष्यध्वे वक्ष्ये वक्ष्यावहे वक्ष्यामहे । अवश्यत अवक्ष्येताम अवश्यन्त अवश्यथाः अवक्ष्येथाम् अवक्ष्यध्वम् अवक्ष्ये अवश्यावहि अवक्ष्यामहि । 1126 द्विषी क् [द्विष् ] अप्रीतो. ३५ ४२वो. व. द्वोष्टि द्विष्ट: द्विषन्ति आ. দ্বিাৰু द्विष्याः द्विष्यासम् श्व द्वेष्टा द्वेष्टासि द्वष्टास्मि द्वक्ष्यति द्वक्ष्यसि द्वक्ष्यामि क्रि. अद्वक्ष्यत् अद्वेक्ष्यः अदक्ष्यम् द्वष्टारौ द्वेष्टास्थः द्वष्टास्वः द्वेक्ष्यतः द्वेक्ष्यथ: द्वक्ष्यावः अद्वरेक्ष्यताम् अद्वेक्ष्यतम् अद्वेक्ष्याव द्विघाते द्विषाथे द्विष्वहे द्विषीयातोम् द्विषीयाथाम् द्विषीवहि द्विषाताम् द्विषाथाम् द्वषावहै द्वेष्टारः द्वष्टास्थ द्वेष्टास्मः । द्वेश्यन्ति द्वरेक्ष्यथ द्वक्ष्यामः । अद्वक्ष्यन् अद्वेक्ष्यत अद्वेक्ष्याम ।। द्विषते द्विवे द्विष्महे वक्ष्येथे द्विक्षे क्रि. द्विषीत द्विषीथाः द्विषीय द्विष्टाम् द्वोक्षि दोष्मि द्विश्व द्वो द्विषीरन् द्विषी ध्वम् द्विषीमहि । द्विषताम् द्विढ्वम् द्वाषामहै। अद्विषत अद्विवम् अद्विष्महि । स. द्विष्यात् द्विष्याः द्विण्याम् द्विष्यः द्विष्याताम् द्विष्याताम् দ্বিাৰ द्विष्मः । द्विष्युः द्विष्यात द्विष्याम । अद्विष्ट अद्विष्ठाः अद्विषि अद्विषाताम् अद्विषाथाम् अद्विष्वहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy