SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ F ऊणुपे ऊणुवे ધાતુ રૂપાવલી ऊर्णविष्यति ऊर्णविष्यतः ऊर्ण वेष्यन्ति | श्व. अणुविता अणु वितारी ऊणु वितारः ऊर्णविष्यः ऊर्णविष्यम् ऊर्णविष्यत उणु वितासे उणुनितासाथे उणु विताध्वे ऊर्णविष्यम् ऊर्णविष्यावः ऊर्ण वेष्यामः । उणु विताहें उणुवितास्वहे उणु वितास्महे । ओर्णविष्यत् औविष्यताम् उर्णवितारौ उर्णविता उर्णवितारः और्णविष्यन्ति और्णविष्यः और्णविष्यतम् उर्णवितासाथे ऊर्णवितासे और्णविष्यत उर्णवितावे उर्णविताहे ओर्णविष्यम् और्णविष्याव और्णविष्याम । उर्णवितास्वहे उर्णवितास्महे । औणुविष्यत् औणुविष्यताम् औणुविष्यन् I भ. उणु विष्यते उणु विष्येते उण'विष्यन्ते औणु'विष्यः औणु'विष्यतम् औणुविष्यत उण विष्ट से उण विष्येथे उणु विष्यध्वे औणुविष्यम् औणु विग्याव औणुविशाम । उणु रिष्ये उणुविष्यावहे उणुविष्यामहे । ऊणुते ऊणु वाते ऊणुवते उर्णविष्यते उर्णविष्येते उर्णविष्यन्ते ऊर्गुवाथ ऊणुध्वे उर्णविष्यसे उर्णविष्येथे उविष्यध्वे ऊणुवहे ऊणुमहे । उर्णविष्य उर्णविष्यावहे उर्णविष्यामहे । ऊणुवीत ऊणुवीया म् ऊणुवीरन् कि. और्णविष्यत औणविष्येताम् और्णविष्यन्त ऊवीथाः ऊणुवी नाथाम् अगुवीध्वम् और्णविष्यथाः और्णशिष्येथाम् औ मिष्याम् ऊणुवीय ऊणुवीवहि ऊणुवीमहि । और किये और्णविष्यागहि और्णविष्यामहि । औणुनिष्यत ऊणुताम् ऊणुवताम् औणु गिष्येताम् औणु निष्पन्त ऊणु वाताम् ऊणुष्व ऊणुवाथाम् औणुविष्यथाः औणुरिष्येथाम् औणुविष्यध्वम् ऊणुध्वम् ऊर्णनै ऊर्णवावहै ऊर्णवामहै । औणुनिष्ये औणुनिष्यागहे औणु शिष्यामहे । औणुत औणु वाताम् औणुवत | 1124 स्टुगक् [स्तु] स्तुतौ - १५. औणु था: औणु वाथाम् औणुध्वम् । व. स्नौति/स्तवीति स्तुतः स्तुवन्ति औणु वि औणु वहि औणुमहि । स्तौषि/स्तवीषि स्तुथः स्तुथ अ. औणु विष्ट औणु विषाताम् औणु विषत स्तौमि/स्तवीमि स्तुगः स्तृमः । और्णविष्ठा: औंणुविषाथाम् औMविड्वम्-दवम्-ध्वम् | स. स्यात् स्तुयाताम् नयुः औणु विषि औणु विष्वहिं औणु विष्महि । स्था : स्तुयातम् সুগার और्णविष्ट और्णविषाताम् और्णविषत स्याम् स्तुयान स्नुयाम । और्णविष्ठाः और्णविषाथाम् और्णवि-ड्दवम् स्तवीतु/स्तौतु स्तुताम स्तुताम् स्तुवन्तु वम्-ध्वम् स्तुहि/ स्तुतम् स्तुत और्णविषि और्णविष्वहि और्णविष्महि ।। मानि स्तनाग स्तगाम । प. ऊणुनुवे अणुनुवाते अणुनुविरे ह्य. अस्तीत /अस्तवीत् अस्तुताम् अस्तुवन् ऊणु नुविषे ऊणुनुवाथे ऊर्णनुविध्वे-दवे अस्ती/अस्तवीः अस्तुतम् अस्तुत ऊणुनुवे ऊणु नुविवहे अणुनुविमहे । | अस्तगम् अस्तुन अस्तुम । ऊ विषिष्ट ऊर्णविषीयास्ताम् ऊर्णविषीरन् । अ. असावीत् अम्ताविष्टाम् अस्तागिषुः ऊर्णविषीष्ठाः ऊर्णविषीयास्थाम् ऊर्णविषीध्वम्-दवम् अस्तावी: अस्ताविष्टम् अस्तानिष्ट ऊर्णविषीय ऊर्णविषीवहि ऊर्णविषीमहि । अस्ता विषम अस्ताविष्ण अस्ताविष्म । ऊणु विषीष्ट ऊणु विषीयास्ताम् ऊणु विषीरन् । प.. तुटान तुष्ट्रातुः ऊणुविष्ठाः ऊणुविषीयास्थाम् ऊणुविषीध्वम्-ट्वम् | तुष्टेथ तुष्ट्राथुः तुष्टुन ऊणुविषीय ऊणुविषीवहि ऊणु विषीमहि । | तुधाण तुषु तुष्टुवा तुष्टुम । आ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy