SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१. ऊणु'य औों और्णवीः અભિનવ લધુપ્રક્રિયા क्रि. आक्शास्यत् आवशास्थताम् आक्शास्यन् 1123 ऊर्जुगक् [ ऊर्ण ] आच्छादने. disg. आवशास्यः आक्शास्यतम् आक्शास्यत । व. ऊौति/ऊर्णोति, ऊर्णत: ऊर्गुवन्ति आवशास्यम् आक्शास्याव आनशास्याम ।। ऊौषि/ऊोषि, ऊणु थः आख्शास्यत् आख्शास्यताम् आख्शास्यन् ऊौमि/ऊर्णोमि, ऊणु वः ऊणुमः ।। आख्शास्य: आख्शास्यतम् आख्शास्यत | स. ऊणु यातू ऊणु याताम् ऊणु यु: आख्शास्यम् आख्शास्याव आख्शास्याम । ऊणु याः ऊणुयातम् ऊणुयात आख्यास्यत् आख्यास्यताम् आख्यास्थन् ऊणुयाम् ऊणु याव ऊणुयाम । आख्यास्यः आख्यास्यतम् आख्यास्यत ऊौतु/ऊर्गोनु/ऊणुतात् ऊणुताम् , ऊणु वन्तु आख्यास्यम् आख्यास्याव आख्यास्याम । ऊणु हि/ऊणुतात् , ऊणुतम् , ऊणुत आक्शास्यत आक्शास्येताम् आक्शास्यन्त ऊर्णवानि ऊर्णवाव ऊर्णवाम । आक्शास्यथाः आक्शास्येथाम् आक्शास्यध्वमू | . औान औणुताम् औषुवन आक्शास्ये आक्शास्यावहि आक्शास्यामहि । औणुतम् औणुत आख्शास्यत आख्शास्येताम् आख्शास्यन्त और्णवम् औणु व औणु म । आख्शास्यथाआख्शास्येथाम् आख्शास्यध्वम् | अ. और्णावीन् और्णाविष्टाम् और्णाविषुः आख्शास्ये आख्शास्यावहि आख्शास्यामहि । और्णावीः और्णाविष्टम् और्णाविष्ट आख्यास्यत आख्यास्येताम् आख्यास्यन्त और्णाविषम् और्णाविष्व और्णाविष्म । आख्यास्यथाः आख्यास्येथाम् आख्यास्यध्वम् और्णवीत् और्ण विष्टाम और्णविषुः आख्यास्ये आख्यास्यावहि आख्यास्यामहि । और्णविष्टम् और्णविष्ट वागर्थस्यौव क्शांग्-ख्यांगो, तेन वर्जनार्थाद् और्णविषम् और्णवित्र और्णविष्म । ध्यणि संचक्ष्या दुर्जना वर्जनीया इत्यर्थ':, भक्ष और्ण वीत् अणुविष्टाम् औMविष्टाम् आ औणुविषुः णार्थादनटि चक्षणम् , विचक्षण इत्यत्रापि ज्ञानार्थत्वात् औणुवीः औणुविष्टम् औणुविष्ट क्शांग-ख्यांगभावः । प्रस्तुते वाग्भिन्नार्थेऽयं विशेष : औणु विषम् औणु विष्व औणुविष्म । अ. अचक्षिष्ट अचक्षिषाताम् अचक्षिषत ऊणुनाव ऊणुनुवतुः अणुनुवु: अचक्षिष्ठाः अचक्षिषाथाम् अचक्षिड्दवम्-ध्वम्। ऊणु नुविथ/ ऊणुनविथ, ऊणु नुवथुः ऊ'नुव अचक्षिषम् अचक्षिष्व अचक्षिष्म । ऊणुनाब ऊणुनव, ऊणु नुविव अणुनुक्मि । आ. चक्षिषीष्ट चक्षिषीयास्ताम् चक्षिषीरन् चक्षिषीष्ठाः चक्षिषीयास्थाम् चक्षिषीध्वम् | आ ऊणुयात् ऊणु यास्ताम् ऊ यासुः चक्षिषीय चक्षिषीवहि चक्षिषीमहि । | ऊणू याः ऊणू यास्तम् ऊणू यास्त ऊणूयासम् ऊर्जूयास्व ऊणूयास्म । चक्षिता चक्षितारी चक्षितारः ऊर्णवित ऊर्णवितारी चक्षिताध्वे ऊर्णवितारः चशितासे चक्षितासाथे चक्षितास्वहे चक्षिताहे चक्षितास्महे । ऊर्णवितास्थः ऊर्णवितास्थ ऊर्णवितासि चशिष्यते चक्षिष्येते चक्षिष्यन्ते ऊर्णवितास्मि ऊर्णवितास्वः ऊर्णवितास्मः । चक्षिष्यसे चक्षिष्येथे चक्षिष्यध्वे ऊणुविता ऊणु वितारौ ऊणुवितारः चक्षिष्ये चक्षिष्यावहे चलियामहे । ऊणु वितासि ऊणु वितास्थः ऊणु'वितास्थ ऊणु वितास्मि ऊणु वितास्वः ऊणु वितास्मः । अचक्षिष्यत अचक्षिष्येताम् अचविष्यन्त अचक्षिष्यथाः अचक्षिष्येथाम् अचशिष्यध्वम् ऊणुविष्यति ऊणुविष्यतः ऊ'विष्यन्ति अचक्षिष्य अचक्षिष्यावहि अचशिष्यामहि । ऊणुविष्यसि ऊणुविष्यथः अणुविष्यथ ॥ इत्यदादिगणे आत्मनेपदिनः ।। ऊणुविष्यामि ऊणुविष्यावः उणुविष्यामः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy