SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ધાતુ રૂપાવલી २०५ आचख्शे आचख्शाते आचख्शिरे आचख्शिषे आचख्शाथे आचख्शिध्वे आचख्दो आचख्शिवहे आचख्शिमहे । आवख्यौ आचख्यतुः आचख्युः आचख्यिथ/आचख्याथ, आचख्यथुः/आचख्य आचख्यौ आचख्यिव अचख्यिम । आचख्ये आचख्याते आचख्यिरे आचख्यिषे आचख्याथे आचख्यित्वे-ढूवे आचख्ये आचख्यिवहे आचख्यिमहे । आचचक्षे आचलाते आचचक्षिरे आचचक्षिषे आचचक्षाथे आचचक्षिध्वे आचचक्षे आचचक्षिवहे आचचाक्षिमहे । आ. आक्शायात् आक्शायास्ताम् आक्शायासुः आक्शाया. आक्शायास्तम् आक्शायास्त आक्शायासम् आक्शायास्व आक्शायास्म । आख्शायात् आख्शायास्ताम् आख्शायासुः आख्शायाः आख्शायास्तम् आख्शायास्त आख्शायासम् आख्शायास्व आख्शायास्म । आक्शेयात् आक्शेयास्ताम् आक्शेयासुः आक्शेयाः आक्शेयास्तम् आक्शेयास्त आक्शेयासम् आक्शेयास्व आक्शेयास्म । आख्शेयात् आख्शेयास्ताम् आख्शेयासुः आख्शेयाः आख्शेयास्तम आख्शेशस्त आख्शेयासम् आख्शेयास्व आख्शेयास्म । आख्येथात् आख्ये याताम् आख्येयासुः आख्येयाः आख्येयास्तम् आख्येयास्त आख्येयासम् आख्येयास्व आख्येयास्म । आख्यायात् आख्यायास्ताम् आख्यायासुः आख्यायाः आख्यायास्तम् आख्यायास्त आख्यायासम् आख्यायास्व आख्यायास्म। आक्शासीष्ट आक्शासीयास्ताम् आक्शासीरन आक्शासीष्ठाः आक्शासीयास्तम् आक्श'सीध्वम् आक्शासीय आक्शासीवहि आक्शासीमहि । आख्शासीष्ट आख्शासीयास्तामू आख्शासीरन् आख्शासीष्ठाः आख्शासीयास्तम् आख्शासीध्वम आख्शासीय आख्शासीबहि आख्शासीमहि । आख्यासीष्ट आख्यासीयास्ताम् आख्यासीरन् आख्यासीष्ठाः आख्यासीयास्तम् आख्यासीप्वम् आख्यासीय आख्यासीवहि आख्यासीमहि । आक्शाता आक्शातारौ आक्शातार: आक्शातासि आक्शातास्थः आक्शातास्थ आक्शातास्मि आक्शातास्वः आक्शातास्मः । आख्शाता आख्शातारौ आख्दातारः आख्शातासि आख्शातास्थ । आख्शातास्थ आख्शातास्मि आख्शातास्वः आख्शातास्मा । आख्याता आख्यातारी आख्यातार: आख्यातासि आख्यातास्थः आख्यातास्थ आख्यातास्मि आख्यातास्वः आख्यातास्मः । आक्शाता आक्शातारी आक्शातारः आक्शातासे आक्शानासाथे आक्शातो वे आक्शाताहे आक्शातास्वहें आक्शातास्महे । आख्शाता आक्शातारौ आख्शातारः आख्शातासे आख्शातासाथे आख्शाताध्वे आख्शाताहे आख्शातास्वहे आख्शातास्महे । आख्याता आख्यातारौ आख्यातारः आख्यातासे आख्यातासाथे आख्याता वे आख्याताहे आख्यातास्वहे आख्यातास्महे । आक्शास्यति आक्शास्यतः आक्शास्यन्ति आक्शास्यसि आक्शास्यथ: आक्शास्यथ आक्शास्यामि आक्शास्थावः आक्शास्यामः । आख्शास्यति आख्शास्यतः आख्यास्यन्ति आख्शास्यसि आख्शास्यथ: आख्शास्यथ आख्शास्यामि आख्शास्यावः आख्शास्यामः । आख्यास्यति आख्यास्यत: आख्यास्यन्ति आख्यास्यसि आख्यास्यथः आख्यास्यथ आख्यास्यामि आख्यास्यावः आख्यास्यामः। आक्शास्यते आक्शास्येते आक्शास्यन्ते आक्शास्यसे आक्शास्येथे आक्शास्यध्वे आक्शास्ये आक्शास्यावहे आक्शास्थामहे । आख्शास्यते आख्शास्येते आख्शास्यन्ते आख्शास्यसे आख्शास्येथे आख्शास्यवे आख्शास्ये आख्शास्यावहे आख्शास्यामहे । आख्यास्यते आख्यास्येते आख्यास्यन्ते आख्यास्यसे आख्यास्येथे आख्यास्यध्वे आख्यास्ये आख्यास्यावहे आख्यास्यामहे । Ittlitilillillillill भ. Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy