SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ અભિનવ લઘુપ્રક્રિયા विव्ये 993 व्यांग [व्य संवरणे, संवरगमाच्छादनम्-ढांधू. प. व्ययताम् व्ययेताम् व्ययन्ताम् व. व्ययति व्ययतः रूपयन्ति व्ययस्व व्ययेथाम् व्ययध्वम् न्ययसि व्ययथ: व्ययथ व्यय व्ययावहै व्ययामहै । व्ययामि व्ययावः व्ययाम: । अव्ययत अव्ययेताम् अव्ययन्त स. व्ययेत् व्ययेताम् व्ययेयुः अव्ययथाः अव्ययेथाम् अव्ययध्वम् व्यये: येतम् व्ययेत अव्यये अव्ययावहि अव्ययामहि । व्ययेयम् व्ययेव व्ययेम । अ. अव्यास्त अध्यासाताम् अव्यासत अव्यास्थाः व्ययतु/व्ययतात् व्ययताम् अव्यासाथम् अव्याद्ध्वम्-ध्वम् व्ययन्तु अन्यासि व्यय/ ., अव्यास्वहि अव्यास्महि । व्ययतम् व्ययत व्ययामि व्ययाव व्ययाम । कियाते विव्यिरे विव्यिषे विव्याये विव्यिध्वेदवे अव्ययत् अव्ययताम् अध्ययन विव्ये विव्यिवहे विव्यिमहे । अव्ययः अव्ययतम् अव्ययत आ. व्यासीष्ट व्यासीयास्ताम् व्यासीरन् अव्ययाम । अव्ययम् अव्ययाव व्यासीष्ठाः व्यासीयास्थाम् व्यासीध्वम् अव्यासीत् अव्यासिष्टाम् अन्यासिषुः व्यासीय व्यासीवहि व्यासीमहि । अन्यासीः अव्यासिष्टम् अव्यासिष्ट श्व. व्याता अभ्यासिष्म । व्यातारौ अन्यासिषम् व्यातारः अन्यासिष्व न्यातासे व्यातासाथे व्याताध्वे विव्याय विव्यतुः विव्युः व्थाताहे व्यातास्वहे व्यातास्महे । विव्ययिथ विव्यथुः विव्य व्यास्यते व्यास्येते व्यास्यन्ते विव्याय/विव्यय विव्यिव विव्यिम । ब्यास्यसे व्यास्येथे व्यास्यध्वे आ. वीयात् वीथास्ताम् वीयासुः व्यास्ये व्यास्यावहे व्यास्यामहे । वीयाः वीयास्तम् वीयास्त अव्यास्यत अव्यास्येताम् अव्यास्यन्त वीयासम् वीयास्व वीयास्म । अव्यास्यथाः अव्यास्येथाम् अव्यास्यध्वम् ध्याता व्यातारी व्यातार: अव्यास्ये अव्यास्यावहि अव्यास्यामहि । व्यातासि न्यातास्थः व्यातास्थ | 994 बैग [ ] स्पर्धा - शब्दयोः Rs व्यातास्मि व्यातास्वः व्यातास्मः । २वी, श रय.. व्यास्थति व्यास्यतः व्यास्यन्ति व. हयति ह्वयतः व्यास्यसि व्यास्यथः व्यास्यथ व्यास्यामि व्यास्यावः व्यास्यामः । हयामि हयावः अव्यास्यत् अव्यास्यताम् अव्यास्यन् हयेत् हयेताम् ह्वयेयुः अव्यास्थः अभ्यास्यतम् अव्यास्यते हयेः हयेतम् हयेत अव्यास्यम् अप्यास्थाव अधास्याम । ह्वयेयम् ह्रयेव होम । व्ययेते व्ययन्ते हयतु/हयतात् ह्वाताम् व्ययसे व्ययेथे व्ययध्वे हयतम् ब्धये व्ययावहे व्ययामहे । हयानि याव हयाम । व्ययेत व्ययेयातम् व्ययेरन् अहूवयन् अह्वयताम् अहवयन व्ययेथाः व्ययेयाथाम् व्ययेध्वम् अहूवयः अहूक्यतम् अवयत व्ययेय व्ययेवहि व्ययेमहि । उहवयम् अवयाव अहवयाम । हासि हयथ: हयन्ति इयथ हयामः । व्ययते हया हयत " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005137
Book TitleAbhinav Hem Laghu Prakriya Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1987
Total Pages310
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy